मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३५, ऋक् ११

संहिता

ये ते॒ पन्था॑ः सवितः पू॒र्व्यासो॑ऽरे॒णव॒ः सुकृ॑ता अ॒न्तरि॑क्षे ।
तेभि॑र्नो अ॒द्य प॒थिभि॑ः सु॒गेभी॒ रक्षा॑ च नो॒ अधि॑ च ब्रूहि देव ॥

पदपाठः

ये । ते॒ । पन्थाः॑ । स॒वि॒त॒रिति॑ । पू॒र्व्यासः॑ । अ॒रे॒णवः॑ । सुऽकृ॑ताः । अ॒न्तरि॑क्षे ।
तेभिः॑ । नः॒ । अ॒द्य । प॒थिऽभिः॑ । सु॒ऽगेभिः॑ । रक्ष॑ । च॒ । नः॒ । अधि॑ । च॒ । ब्रू॒हि॒ । दे॒व॒ ॥

सायणभाष्यम्

हे सवितः ते तव पंथा मार्गाः पूर्व्यासः पूर्वसिद्धा अरेणवो धूलिरहिता अंतरिक्षे सुकृताः सुष्टु संपादिताः । सुगेभिः सुष्टु गंतुं शक्यैस्तेभिः पथिभिस्तैर्मार्गैरागत्याद्यास्मिन्दिने नोऽस्मान्रक्ष च । पालनमपि कुरु । तथा हे देव नोऽस्माननुष्ठातृनधि ब्रूहि च । देवानामग्रेऽधिकत्वेन कथय च ॥ पंथाः । सुपां सुलुगिति जसः सुः । पथिमथोः सर्वनामस्थान इत्याद्युदात्तत्वम् । पूर्व्यासः । पूर्वैः कृताः पूर्व्याः । पूर्वै कृतमिनियौ च (पा ४-४-१३३) इति यः । प्रत्ययस्वरः । असुगागमः । अरेणवः । नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वम् । सुकृताः । कर्मण क्तः । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । सुगेभिः । सुष्टु गच्छंत्येष्विति सुगाः । सुदुरोरधिकरणे । पा ३-२-४८-३ । इति गमेर्डप्रत्ययः । कृदुत्तरपदप्रकृतिस्वरत्वम् । रक्ष । द्वचोऽतस्तिङ इति संहितायां दीर्घः ॥ ७ ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः