मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३६, ऋक् १७

संहिता

अ॒ग्निर्व॑व्ने सु॒वीर्य॑म॒ग्निः कण्वा॑य॒ सौभ॑गम् ।
अ॒ग्निः प्राव॑न्मि॒त्रोत मेध्या॑तिथिम॒ग्निः सा॒ता उ॑पस्तु॒तम् ॥

पदपाठः

अ॒ग्निः । व॒व्ने॒ । सु॒ऽवीर्य॑म् । अ॒ग्निः । कण्वा॑य । सौभ॑गम् ।
अ॒ग्निः । प्र । आ॒व॒त् । मि॒त्रा । उ॒त । मेध्य॑ऽअतिथिम् । अ॒ग्निः । सा॒तौ । उ॒प॒ऽस्तु॒तम् ॥

सायणभाष्यम्

अग्निर्देवः सुवीर्यं शोभनवीर्योपेतं धनमुद्दिश्य वव्ने । याचितः । सोऽग्निः कण्वाय महर्षये सौभाग्यं शोभनधनादिदिरूपं भाग्यं प्रायच्छदिति शेषः । तथाग्निर्मित्रास्मन्मित्राणि प्रावत् । प्रकर्षेण रक्षितवान् । उतापि च मेध्यातिथिं मेधयोग्यैरतिथिभिरुपेतमृषिं प्रावत् । तथोपस्तुतमन्यमपि स्तोतारं यजमानं सातौ धनादिदाननिमित्तं प्रावदिति शेषः ॥ वव्ने । वनु याचने । कर्माणि लिट् । न शसददवादिगुणानाम् (पा ६-४-१२६) इत्येत्वाभ्यासलोपयोः प्रतिषेधः । उपधालोपश्छांदसः । सौभगम् । सुभगान्मंत्र इत्युद्गात्रादिषु पाठात्तस्य भाव इत्येतस्मिन्नर्थेऽञ् (पा ५-१-१२९) ञित्त्वादाद्युदात्तत्वम् । मित्रा । शेश्छंदसि बहुलमिति शेर्लोपः । उपस्तुतम् । क्तिच् क्तौ च संज्ञायामिति स्तौतेः कर्तरि क्तः । थाथादिनोत्तरपदांतोदात्तत्वं ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११