मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३८, ऋक् १०

संहिता

अध॑ स्व॒नान्म॒रुतां॒ विश्व॒मा सद्म॒ पार्थि॑वम् ।
अरे॑जन्त॒ प्र मानु॑षाः ॥

पदपाठः

अध॑ । स्व॒नात् । म॒रुता॑म् । विश्व॑म् । आ । सद्म॑ । पार्थि॑वम् ।
अरे॑जन्त । प्र । मानु॑षाः ॥

सायणभाष्यम्

मरुतां संबंधिनः स्वनादध ध्वनेर्गर्जनरूपादनंतरं पार्थिवं पृथिवीसंबंधि विश्वं सद्म सर्वं गृहमा समंतादरेजतेति शेषः । तथा मानुषा गृहवर्तिनो मनुष्या अपि प्रारेजंत । प्रकर्षेण कंपितवंतः ॥ अध । छांदसं धत्वम् । सद्म । षद्लृ विशरणगत्यवसादनेषु । अन्येभ्योऽपि द्यश्यंत इति मनिन् । पार्थिवम् । पृथिव्याः संबंधि । पृथिव्या ञाञौ । पा ४-१-८५-२ । इति प्राग्दीव्यतीयोऽञ् प्रत्ययः । ञित्त्वादाद्युदात्तत्वम् । अरेजंत रेजृ कंपने ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६