मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४२, ऋक् ५

संहिता

आ तत्ते॑ दस्र मन्तुम॒ः पूष॒न्नवो॑ वृणीमहे ।
येन॑ पि॒तॄनचो॑दयः ॥

पदपाठः

आ । तत् । ते॒ । द॒स्र॒ । म॒न्तु॒ऽमः॒ । पू॒ष॒न् । अवः॑ । वृ॒णी॒म॒हे॒ ।
येन॑ । पि॒तॄन् । अचो॑दयः ॥

सायणभाष्यम्

हे मंतुमो ज्ञानवन् दस्र दर्शनीय यद्वा वैर्युपक्षयकारिन् पूषन् ते त्वदीयं तदवस्तादृशं रक्षणमा वृणीमहे । सर्वतः प्रार्थयामहे । येन रक्षणेन पितृन् अंगिरःप्रभृतीन्पितृदेवानचोदयः प्रेरितवानसि । तद्रक्षणमिति पूर्वत्रान्वयः ॥ दस्र । दसि दंसनदर्शनयोः । स्छायितंचीत्यादिना रक् , आगमानुशासनस्यानित्यत्वान्नुमभावः । यद्वा । दसु उपक्षय इत्यस्मादंतर्भावितण्यर्थात्पूर्ववद्रक् । मंतुमः । मन ज्ञाने । कमिमनिजनीत्यादिना (उ १-७३) भावे तुप्रत्ययः । मंतुर्ज्ञानमस्यास्तीति मंतुमान् । संबुद्धौ मतुवसो रुरिति रुत्वम् । अचोदयः । चुद संचोदने । चौरादिकः ॥ २४ ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४