मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४२, ऋक् ८

संहिता

अ॒भि सू॒यव॑सं नय॒ न न॑वज्वा॒रो अध्व॑ने ।
पूष॑न्नि॒ह क्रतुं॑ विदः ॥

पदपाठः

अ॒भि । सु॒ऽयव॑सम् । न॒य॒ । न । न॒व॒ऽज्वा॒रः । अध्व॑ने ।
पूष॑न् । इ॒ह । क्रतु॑म् । वि॒दः॒ ॥

सायणभाष्यम्

हे पूषन् सुयवसं शोभनतृणोपलक्षितं सर्वौषधियुक्तं देशमभिनय । अस्मानभितः प्रापय । अध्वने मार्गाय नवज्वारो नूतनः संतापो न भवत्वितिशेषः । मार्गे गच्छता मस्माकामिदानींतनः क्लेशः कोऽपि मा भूदित्यर्थः । गतार्थमन्यत् । सूयवसम् । शोभनं यवसं यस्मिन्देशे स सूयवसो देशः । निपातस्य चेति पूर्वपदस्य दीर्घत्वम् । परादिश्छंदसि बहुलमित्युत्तरपदाद्युदात्तत्वम् । क्रत्वादिर्वा द्रष्टव्यः । नवज्वारः । ज्वर रोगे । भावे घञ् । नवश्चासौ ज्वारो नवज्वारः । थाथादिनोत्तरपदांतोदात्तत्वं ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५