मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८८, ऋक् ६

संहिता

ए॒षा स्या वो॑ मरुतोऽनुभ॒र्त्री प्रति॑ ष्टोभति वा॒घतो॒ न वाणी॑ ।
अस्तो॑भय॒द्वृथा॑सा॒मनु॑ स्व॒धां गभ॑स्त्योः ॥

पदपाठः

ए॒षा । स्या । वः॒ । म॒रु॒तः॒ । अ॒नु॒ऽभ॒र्त्री । प्रति॑ । स्तो॒भ॒ति॒ । वा॒घतः॑ । न । वाणी॑ ।
अस्तो॑भयत् । वृथा॑ । आ॒सा॒म् । अनु॑ । स्व॒धाम् । गभ॑स्त्योः ॥

सायणभाष्यम्

हे मरुतः स्या सैषास्मदीया स्तुतिर्वो युष्माकमनुभर्त्री युष्माननुहरंती युष्मद्गणसदृशी प्रतिष्वोभति । प्रत्येक स्तौति । स्तोभतिः स्तुतिकर्मा । तथा वाघतो न वाणी । नशब्दः संप्रत्यर्थे । तदुक्तं यास्केन । अस्त्युपमार्थस्य संप्रत्यर्थे प्रयोगः (नि ७-३१) इति । इदानीमृत्विक्संबंधिनी वागपि वृथानायासेनासामाभिर्ऋग्भिरस्तोभयत् । अस्तौत् । इदानीमित्युक्ते कदेत्याह । गभस्त्योरस्मदीययोर्बाह्वोः स्वधाम् । अन्ननामैतत् । यदा बहुविधमन्नं मरुतः स्थापयंति । तामनुलक्ष्येत्यर्थः ॥ अनुभर्त्री । हृञ् हरणे । तृच् । ऋन्नेभ्य इति ङीप् । उदात्तयणो हल्पूर्वादिति नद्या उदात्तत्वं ॥ ६ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४