मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०५, ऋक् १०

संहिता

अ॒मी ये पञ्चो॒क्षणो॒ मध्ये॑ त॒स्थुर्म॒हो दि॒वः ।
दे॒व॒त्रा नु प्र॒वाच्यं॑ सध्रीची॒ना नि वा॑वृतुर्वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥

पदपाठः

अ॒मी इति॑ । ये । पञ्च॑ । उ॒क्षणः॑ । मध्ये॑ । त॒स्थुः । म॒हः । दि॒वः ।
दे॒व॒ऽत्रा । नु । प्र॒ऽवाच्य॑म् । स॒ध्री॒ची॒नाः । नि । व॒वृ॒तुः॒ । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥

सायणभाष्यम्

उक्षणः सेक्तारः कामाभिवर्षकाः पंच । तन्न इंद्रस्तद्वरुणस्तदग्निस्तदर्यमा तत्सविता चनो धात् । ऋ १-१०७-३ । इत्यर्धर्चेन प्रतिपादिताः पंचसंख्याका देवाः । यद्वा । अग्निर्वायुः सूर्यश्चंद्रमा विद्युदित्येवं पंचसंख्याकाः । तथा च शाट्यायनकम् । एतान्येव पंच ज्योतींषि यान्येषु लोकेषु दीप्यंते । अग्निः पृथिव्यां वायुरंतरिक्षे च आदित्यो दिवि चंद्रमा नक्षते विद्युदप्स्विति । नक्षत्रे नक्षत्रलोके । अप्सु मेघस्थोदकेषु । तैत्तिरीयेऽप्येवमाम्नातम् । अग्निः पृथिव्यां वायुरंतरिक्षे सूर्यो दिवि चंद्रमा दिक्षु नक्षत्राणि स्वर्लोक इति । येऽमी पंचसंख्याका देवा महो दिवो महतो विस्तीर्णस्य द्युलोकस्य मध्ये तस्थुः । तिष्ठंति आसते देवत्रा देवेषु नु क्षिप्रं प्रवाच्यं प्रशंसनीयं देवानां योग्यं मदीयं स्तोत्रं प्रति सध्रीचीनाः सहां चंतो युगपदागच्छंतस्ते देवा मदीयं परिचरणं स्वीकुर्वंति तदनंतरं नि ववृतुः । तृप्ताः संतो निवर्तंते च । अन्यत्समानं उक्षणः । वा षपूर्वस्य निगम इत्युपधादीर्घाभावः । देवत्रा । देवमनुष्येत्यादिना सप्तम्यर्थे त्राप्रत्ययः । प्रवाच्यम् । वाचयतेरचो यदिति यत् । णेरनिटीति णिलोपः । यतोऽनाव इत्याद्युदात्तत्वे कृदुत्तरपदप्रकृतिस्वरत्वम् । सध्रीचीनाः । सहांचंतीति सध्र्यंचः । त एव सध्रीचीनाः । सहपूर्वादंचतेर्ऋत्विगित्यादिना क्विन् । अनिदितामिति नलोपः । सहस्य सध्रिः (पा ६-३-९५) इति सध्र्यादेशः । विभाषांचेरदिक्स्प्रि यामिति स्वार्थे खप्रत्ययः । ववृतुः । वृतु वर्तने । छंदसि लुङ् लिङ् लिट इति वर्तमाने लिट् । व्यत्ययेन परस्मैपदम् । अन्येषामपि दृश्यत इति संहितायामभ्यासस्य दीर्घत्वं ॥ १० ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१