मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०८, ऋक् ४

संहिता

समि॑द्धेष्व॒ग्निष्वा॑नजा॒ना य॒तस्रु॑चा ब॒र्हिरु॑ तिस्तिरा॒णा ।
ती॒व्रैः सोमै॒ः परि॑षिक्तेभिर॒र्वागेन्द्रा॑ग्नी सौमन॒साय॑ यातम् ॥

पदपाठः

सम्ऽइ॑द्धेषु । अ॒ग्निषु॑ । आ॒न॒जा॒ना । य॒तऽस्रु॑चा । ब॒र्हिः । ऊं॒ इति॑ । ति॒स्ति॒रा॒णा ।
ती॒व्रैः । सोमैः॑ । परि॑ऽसिक्तेभिः । अ॒र्वाक् । आ । इ॒न्द्रा॒ग्नी॒ इति॑ । सौ॒म॒न॒साय॑ । या॒त॒म् ॥

सायणभाष्यम्

अग्निषु गार्हपत्यादिष्टन्वाधानादिना समिद्धेषु सम्यगिद्धेषु दीप्तेषु सत्स्वानजाना हवींष्याज्येनांजंतौ यतस्रुचा तदनंतरं यागार्थं गृहीतस्रुचौ बर्हिरु वेद्यां बर्हिरपि तिस्तिराणा आस्तीर्णं कृतवंतावध्वर्युप्रतिप्रस्थातारावेवंभूतावभूताम् । तथा सति हे इंद्राग्नी तीव्रैः क्षिप्रं मदकरैः परिषिक्तेभिः परितः सर्वेषु ग्रहचमसादिष्टासिक्तैः सोमैर्हेतुभूतैरर्वागस्मदभिमुखमा यातम् । आगच्छतम् । किमर्थम् । सौमनसाय सौमनस्याय । अस्माकमनुग्रहायेत्यर्थः ॥ आनजाना । अंजू व्यक्तिम्रक्षणगतिषु । लिटः कानच् । अनिदितामिति नलोपः । द्विर्भावेऽत आदेरित्यभ्यासस्य दीर्घः । तस्मान्नुड् द्विहल इत्यद्विहलोऽपि व्यत्ययेन नुट् । तिस्तिराणा । स्त ॄञ् आच्छादने । पूर्ववत्कानच् ऋूत इद्धातोरितीत्वम् । द्विर्वचने शपूर्वाः खयः । सुपां सुलुगिति विभक्तेराकारः । चित्त्वादंतोदात्तत्वं ॥ ४ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६