मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११५, ऋक् ६

संहिता

अ॒द्या दे॑वा॒ उदि॑ता॒ सूर्य॑स्य॒ निरंह॑सः पिपृ॒ता निर॑व॒द्यात् ।
तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒ः सिन्धु॑ः पृथि॒वी उ॒त द्यौः ॥

पदपाठः

अ॒द्य । दे॒वाः॒ । उत्ऽइ॑ता । सूर्य॑स्य । निः । अंह॑सः । पि॒पृ॒त । निः । अ॒व॒द्यात् ।
तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥

सायणभाष्यम्

हे देवा द्योतमानाः सूर्यरश्मयः अद्यास्मिन्काले सूर्यस्यादित्य स्योदिता उदितावुदये सतीतस्ततः प्रसरंतो यूयमस्मानंहसः पापान्निष्पिपृत । निष्कृष्य पालयत । यदिदमस्माभिरुक्तं नोऽस्मदीयं तन्मित्रादयः षड्देवता ममहंताम् । पूजयंतु । अनुमन्यंताम् । रक्षंत्विति यावत् । मित्रः प्रमीतेस्त्रायकोऽहरभिमानी देवः । वरणोऽनिष्टानां निवारयिता रात्र्यभिमानी । अदितिरखंडनीयादीना वा देवमाता । सिंधुः स्यंदनशीलोदकाभिमानिनी देवता । पृथिवी भूलोकस्याधिष्ठात्री द्यौर्द्युलोकस्य । उतशब्दः समुच्चये ॥ अद्य । निपातस्य चेति । संहितायां दीर्घत्वम् । उदिता उत्पूर्वादेतेर्भावे क्तिन् । सुपां सुलुगिति डादेशः । तादौ चेति गतेः प्रकृतिस्वरत्वम् । पिपृत । पॄ पालनपूरणयोः । पृ इत्येके । लोट जुहोत्यादित्याच्छपः श्लुः । द्विर्वचनोरदत्वहलादिशेषाः । अर्तिपिपर्त्योश्चेत्यभ्यासस्येत्वम् । सार्वधातुकमपिदिति तशब्दस्य ङित्त्वे सति ऋचि तुनुघेत्यादिना संहितायां दीर्घः ॥ ६ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः