मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १३५, ऋक् १

संहिता

स्ती॒र्णं ब॒र्हिरुप॑ नो याहि वी॒तये॑ स॒हस्रे॑ण नि॒युता॑ नियुत्वते श॒तिनी॑भिर्नियुत्वते ।
तुभ्यं॒ हि पू॒र्वपी॑तये दे॒वा दे॒वाय॑ येमि॒रे ।
प्र ते॑ सु॒तासो॒ मधु॑मन्तो अस्थिर॒न्मदा॑य॒ क्रत्वे॑ अस्थिरन् ॥

पदपाठः

स्ती॒र्णम् । ब॒र्हिः । उप॑ । नः॒ । या॒हि॒ । वी॒तये॑ । स॒हस्रे॑ण । नि॒ऽयुता॑ । नि॒यु॒त्व॒ते॒ । श॒तिनी॑भिः । नि॒यु॒त्व॒ते॒ ।
तुभ्य॑म् । हि । पू॒र्वऽपी॑तये । दे॒वाः । दे॒वाय॑ । ये॒मि॒रे ।
प्र । ते॒ । सु॒तासः॑ । मधु॑ऽमन्तः । अ॒स्थि॒र॒न् । मदा॑य । क्रत्वे॑ । अ॒स्थि॒र॒न् ॥

सायणभाष्यम्

हेवायो नोऽस्मद्यज्ञार्थं स्तीर्णंआस्तृतंबर्हिरभिलक्ष्यउपयाहि आगच्छ किमर्थं वीतयेहविषांभ- क्षणाय केनसाधनेनेतितदुच्यते—सहस्रेणसहस्रसंख्याकेननियुता जातावेकवचनम् नियुतइतिवायो- रश्वानांनामधेयं नियुतोवायोरितिनिरुक्तत्वात् तथाशतिनिभिः शतसंख्योपेताभिर्नियुद्भिः आगच्छे- तिशेषः यद्वा सहस्रेणनियुताशतिनीभिश्च नियुद्भिर्नियुत्वते तद्वतेदेवायहविर्दीयतेइतिशॆषः यद्वा तुभ्यमित्यनेनसंबन्धः उक्तसंख्याकाभिर्नियुद्भिस्तद्वतेदेवायद्योतमानाय तुभ्यं ङयिचेत्याद्युदात्तत्वम् पूर्वपीतये इतरदेवेभ्यःपूर्वपानाय देवाःयेमिरेयमितवन्तः यद्वा देवाः स्तोतारऋत्विजःदेवायतुभ्यं- येमिरे आहवनीयंप्रतिसोमंनियमितवन्तः अग्रंपिबामधूनांसुतंवायोइत्यादिमन्त्रान्तरप्रसिद्धिद्योतना- र्थोहिशब्दः किंच एतेत्व्दर्थंसुताः अभिषुताःमधुमन्तोमाधुर्योपेताः सोमाः मदायतवमोदाय प्र प्रकर्षे- णास्थिरन् तिष्ठन्ति किंच क्रत्वेकर्मणेतत्सिद्भ्यर्थं अस्थिरन् ऋत्विग्भिर्धृतास्तिष्ठन्ति अतस्त्वंपिबेति- शेषः तिष्ठतेश्छान्द्सेलुङिव्यत्ययेनझस्यरन् स्थाध्वोरिच्चेतिसिचः कित्त्वं धातोरित्वंच ह्रस्वादङ्गा- दितिसिलोपः ॥ १ ॥

  • अनुवाकः  २०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४