मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १३६, ऋक् ४

संहिता

अ॒यं मि॒त्राय॒ वरु॑णाय॒ शंत॑म॒ः सोमो॑ भूत्वव॒पाने॒ष्वाभ॑गो दे॒वो दे॒वेष्वाभ॑गः ।
तं दे॒वासो॑ जुषेरत॒ विश्वे॑ अ॒द्य स॒जोष॑सः ।
तथा॑ राजाना करथो॒ यदीम॑ह॒ ऋता॑वाना॒ यदीम॑हे ॥

पदपाठः

अ॒यम् । मि॒त्राय॑ । वरु॑णाय । शम्ऽत॑मः । सोमः॑ । भू॒तु॒ । अ॒व॒ऽपाने॑षु । आऽभ॑गः । दे॒वः । दे॒वेषु॑ । आऽभ॑गः ।
तम् । दे॒वासः॑ । जु॒षे॒र॒त॒ । विश्वे॑ । अ॒द्य । स॒ऽजोष॑सः ।
तथा॑ । रा॒जा॒ना॒ । क॒र॒थः॒ । यत् । ईम॑हे । ऋत॑ऽवाना । यत् । ईम॑हे ॥

सायणभाष्यम्

अयमस्माभिर्हूयमानः सोमः मित्रायवरुणायच शंतमःपीयमानःसन् सुखतमोभूतुभवतु छान्दसः शपोलुक् भूसुवोस्तिङीतिगुणाभावः अवपानेषु अवाङ्मुखचमसपानेषु विषयेषु आसर्वतः भगोभज- नीयः ताभ्यां किंच देवः दीप्यमानः देवेषु मित्रावरुणानुचरेष्वितरदेवेषु तैःआभगः आभजनीयः यद्वा देवेषुस्तोतृषु यजमानेषु मध्येदेवः दीप्यमानः तथा आभगः तैरेवासर्वतोभजनीयः किंच तंसोमं वि- श्वेसर्वे देवासोदेवाः अद्यास्मिन्नहनि जषेरतसेवन्ते छान्दसोझस्य रन्नादेशाभावः बहुलंछन्दसीतिरु- डागमः कीदृशास्ते सजोषसः समानप्रीतियुक्ताः तथाहेराजाना राजमानामित्रावरुणौ युवांकरथः कुरुतं सेवेथइत्यर्थः व्यत्ययेनशप् यद्यस्मात्कारणात् यदीमहे यत्प्राप्नुमस्तद्देवान्याचामहे ईङ्गतौदै- वादिकः छान्दसोविकरणस्यलुक् तस्माज्जुषेरत तथाऋतावाना ऋतवन्तौ सत्यवन्तौ यज्ञवन्तौ वा मित्रावरुणौ ईमहे अभिमतफलंतयोः पानंवायाचामहे ॥ ४ ॥

  • अनुवाकः  २०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६