मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १९०, ऋक् १

संहिता

अ॒न॒र्वाणं॑ वृष॒भं म॒न्द्रजि॑ह्वं॒ बृह॒स्पतिं॑ वर्धया॒ नव्य॑म॒र्कैः ।
गा॒था॒न्य॑ः सु॒रुचो॒ यस्य॑ दे॒वा आ॑शृ॒ण्वन्ति॒ नव॑मानस्य॒ मर्ता॑ः ॥

पदपाठः

अ॒न॒र्वाण॑म् । वृ॒ष॒भम् । म॒न्द्रऽजि॑ह्वम् । बृह॒स्पति॑म् । व॒र्ध॒य॒ । नव्य॑म् । अ॒र्कैः ।
गा॒था॒न्यः॑ । सु॒ऽरुचः॑ । यस्य॑ । दे॒वाः । आ॒ऽशृ॒ण्वन्ति॑ । नव॑मानस्य । मर्ताः॑ ॥

सायणभाष्यम्

हेहोतः नव्यंनवतरंस्तुत्यंवा तमनर्वाणं अगन्तारंस्तोतुरधीनमित्यर्थः वृषभंअपांफलानां वर्षिता- रंमन्द्रजिह्वंमादकवाचंबृहस्पतिं मन्त्रस्यपालयितारंएतन्नामकंदेवं अर्कैरर्चनसाधनैर्मन्त्रैर्वर्धय प्रवृद्धं- कुरु सुरुचः शोभनदीप्तेर्नवमानस्यस्तूयमानस्य कर्मणिकर्तृप्रत्ययः यस्यबृहस्पतेः कर्मणिषष्ठ्यः रोच- मानंस्तूयमानं गाथान्यः गाथेतिवाङाम स्तुतिवचसोनेतारोदेवाव्यवहर्ता रोमर्तामनुष्याहोत्रादयः यद्वा नवमान्स्यस्तुवानस्ययजमानस्यसंबन्धिनस्तेआश्रृण्वन्ति आश्रावयन्तिपुरातंबृहस्पतिंवर्धय अ- त्रानर्वणप्रत्यृतमन्यस्मिन्नित्यादिनिरुक्तंद्रष्टव्यम् ॥ १ ॥ बार्हस्पत्येपशौ तमृत्वियेत्येषावपायाज्या सूत्रितञ्च—बृहस्पतेअतियदर्योअर्हात्तमृत्वियाउपवाचः सचन्तइति ।

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२