मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १, ऋक् ६

संहिता

त्वम॑ग्ने रु॒द्रो असु॑रो म॒हो दि॒वस्त्वं शर्धो॒ मारु॑तं पृ॒क्ष ई॑शिषे ।
त्वं वातै॑ररु॒णैर्या॑सि शंग॒यस्त्वं पू॒षा वि॑ध॒तः पा॑सि॒ नु त्मना॑ ॥

पदपाठः

त्वम् । अ॒ग्ने॒ । रु॒द्रः । असु॑रः । म॒हः । दि॒वः । त्वम् । शर्धः॑ । मारु॑तम् । पृ॒क्षः । ई॒शि॒षे॒ ।
त्वम् । वातैः॑ । अ॒रु॒णैः । या॒सि॒ । श॒म्ऽग॒यः । त्वम् । पू॒षा । वि॒ध॒तः । पा॒सि॒ । नु । त्मना॑ ॥

सायणभाष्यम्

हेअग्ने त्वं महोदिवोमहतोद्युलोकात् उपलक्षणमेतत् लोकत्रयात् असुरः शत्रूणांनिरसिता रुद्रोसि रुद्दुःखं दुःखहेतुर्वापापादिः तस्यद्रावयिताएतन्नामकोदेवोसि रुद्रोवाएषयदग्निरित्यादिष्वग्नेरुद्रश- ब्देनव्यवहारात् यद्वा त्वंरुद्रः रौति मामनिष्ट्वानरादुःखेपतिष्यन्तीतिरुद्रः तादृशोसि रुद्रोरौतीति- सतइतिनिरुक्तम् । तथामहोमहतोदिवोद्युलोकस्यसंबन्धी असुरोसि असुर्बलंतस्यदाताआदित्यरूप- श्चत्वमसि अग्नेर्द्युलोकसंबन्ध्यसुरत्वमुतवादिवोअसुरयमन्मेत्यादिषु तथात्वंमारुतंशर्धः मरुत्समूह- रूपंबलमसि वायुरूपश्चत्वमसीत्यर्थः एवमग्न्यादित्यवायुरूपस्त्वंपृक्षोन्नस्य हविर्लक्षणस्य ईशिषे ईश्वरोभवसि यस्मादेवं तस्मात् त्वंवातैर्वायुसदृशैररुणैररुणवर्णैरश्वैः शङ्गयः सुखस्यगृहरूपआवा- सभूतःसन् यासिप्राप्नोषियागगृहं यद्वा अरुणैर्गमनशीलैर्वातैर्वायुभिरुत्पन्नः सन् यासिवने तथात्वं- पूषासर्वस्यपोषकःसन् नुक्षिप्रं त्मना आत्मना अनुग्रहरूपयास्वबुद्ध्यैव विधतः परिचरतोयजमानान् पासि ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८