मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १, ऋक् १३

संहिता

त्वाम॑ग्न आदि॒त्यास॑ आ॒स्यं१॒॑ त्वां जि॒ह्वां शुच॑यश्चक्रिरे कवे ।
त्वां रा॑ति॒षाचो॑ अध्व॒रेषु॑ सश्चिरे॒ त्वे दे॒वा ह॒विर॑द॒न्त्याहु॑तम् ॥

पदपाठः

त्वाम् । अ॒ग्ने॒ । आ॒दि॒त्यासः॑ । आ॒स्य॑म् । त्वाम् । जि॒ह्वाम् । शुच॑यः । च॒क्रि॒रे॒ । क॒वे॒ ।
त्वाम् । रा॒ति॒ऽसाचः॑ । अ॒ध्व॒रेषु॑ । स॒श्चि॒रे॒ । त्वे इति॑ । दे॒वाः । ह॒विः । अ॒द॒न्ति॒ । आऽहु॑तम् ॥

सायणभाष्यम्

हेअग्ने त्वांआदित्यासः अदितेःपुत्राइन्द्रादयः आस्यंस्वकीयंमुखंभक्षणपानादिसाधनं चक्रिरइतिव- क्ष्यमाणेनसंबन्धः तथा हेकवे क्रान्तप्रज्ञ त्वामेवशुचयः शुद्धादीप्तावादेवाजिह्वांस्वकीयजिह्वास्था- नीयमास्वादनसाधनंचक्रिरे त्वन्मुखेनैवभक्षयन्ति त्वज्जिह्वयैवास्वादयन्तीत्यर्थः तथा त्वामेवराति- षाचः रातिर्दानंदत्तंहविरादिधनंवा तेनसमवेताः देवाः अध्वरेषुयज्ञेषुसश्चिरे सेवन्ते त्वामेवप्रतीक्षन्ते विनात्वयास्वेषांहविर्भक्षणायोगात् एवंकृत्वात्वेत्वयिदेवाः सर्वे आहुतंसर्वतोदत्तंहविरदन्तिभक्षयन्ति एवंसर्वदेवोपकारिणंमहानुभावं स्तौमीत्यर्थः ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९