मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३, ऋक् ३

संहिता

ई॒ळि॒तो अ॑ग्ने॒ मन॑सा नो॒ अर्ह॑न्दे॒वान्य॑क्षि॒ मानु॑षा॒त्पूर्वो॑ अ॒द्य ।
स आ व॑ह म॒रुतां॒ शर्धो॒ अच्यु॑त॒मिन्द्रं॑ नरो बर्हि॒षदं॑ यजध्वम् ॥

पदपाठः

ई॒ळि॒तः । अ॒ग्ने॒ । मन॑सा । नः॒ । अर्ह॑न् । दे॒वान् । य॒क्षि॒ । मानु॑षात् । पूर्वः॑ । अ॒द्य ।
सः । आ । व॒ह॒ । म॒रुता॑म् । शर्धः॑ । अच्यु॑तम् । इन्द्र॑म् । न॒रः॒ । ब॒र्हि॒ऽसद॑म् । य॒ज॒ध्व॒म् ॥

सायणभाष्यम्

हेअग्ने ईळितोस्माभिःस्तुतःसन् मनसास्मदनुरक्तेनदेवानांयगबुद्भ्यावाअर्हन् यागयोग्यःसन् मा- नुषाद्धोतुःपूर्वः पूर्वभावी नोस्मदर्थमद्यास्मिन् दिनेदेवान् यष्टव्यान् यक्षि त्वमेवयजसि सतादृशोय- ष्टात्वमावहआकारय कान् मरुतांशर्धोगणंअच्युतमक्षीणमिन्द्रंतदविंनाभूतमिन्द्रमपि यद्वा मरुद्बलोपे- तमिन्द्रंअनन्तरं हेनरोनेतारऋत्विजःबर्हिषदंबर्हिषिसीद्न्तंतमिन्द्रंयजध्वम् पूजयध्वम् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२