मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३, ऋक् ४

संहिता

देव॑ बर्हि॒र्वर्ध॑मानं सु॒वीरं॑ स्ती॒र्णं रा॒ये सु॒भरं॒ वेद्य॒स्याम् ।
घृ॒तेना॒क्तं व॑सवः सीदते॒दं विश्वे॑ देवा आदित्या य॒ज्ञिया॑सः ॥

पदपाठः

देव॑ । ब॒र्हिः॒ । वर्ध॑मानम् । सु॒ऽवीर॑म् । स्ती॒र्णम् । रा॒ये । सु॒ऽभर॑म् । वेदी॒ इति॑ । अ॒स्याम् ।
घृ॒तेन॑ । अ॒क्तम् । व॒स॒वः॒ । सी॒द॒त॒ । इ॒दम् । विश्वे॑ । दे॒वाः॒ । आ॒दि॒त्याः॒ । य॒ज्ञिया॑सः ॥

सायणभाष्यम्

हेबर्हिःदेव एतदभिमानिन्नग्ने वर्धमानं सुवीरं शोभन वीरसंपादकं सुभरंसुपूर्णंस्तीर्णं अस्मदीयैरृ- त्विग्भिरास्तृतं भव किमर्थं रायेधनाय अस्यांवेदीवेद्यां सप्तम्यर्थेप्रगृह्यसंज्ञा संहितायां यणादेशश्छा- न्दसः घृतेनाज्येनक्तमिदंस्निग्धंबर्हिःसीदत के हेवसवः एतन्नामकाः हेविशेसर्वे देवाः हेआदित्याःयज्ञि- यासोयज्ञार्हास्तेयूयमिदंबर्हिः सीदत अस्मिन्बर्हिषिनिषीदतेत्यर्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२