मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३, ऋक् ५

संहिता

वि श्र॑यन्तामुर्वि॒या हू॒यमा॑ना॒ द्वारो॑ दे॒वीः सु॑प्राय॒णा नमो॑भिः ।
व्यच॑स्वती॒र्वि प्र॑थन्तामजु॒र्या वर्णं॑ पुना॒ना य॒शसं॑ सु॒वीर॑म् ॥

पदपाठः

वि । श्र॑यन्ताम् । उ॒र्वि॒या । हू॒यमा॑नाः । द्वारः॑ । दे॒वीः । सु॒प्र॒ऽअ॒य॒नाः । नमः॑ऽभिः ।
व्यच॑स्वतीः । वि । प्र॒थ॒न्ता॒म् । अ॒जु॒र्याः । वर्ण॑म् । पु॒ना॒नाः । य॒शस॑म् । सु॒ऽवीर॑म् ॥

सायणभाष्यम्

द्वारोदेवीः अग्नेर्द्वाराभिमानिन्योदेव्योविश्रयन्तां विविच्यश्रयन्तां विवृतापिधानाभवन्तु कीदृश- स्ताः उर्विया उर्व्यःमहत्यः नमोभिर्नमस्कारोपेतैःस्तोत्रैर्हूयमानाः सुप्रायणाः सुष्ठुप्रकर्षेणगन्तव्याःईदृ- श्योदेव्योविश्रयन्तां किञ्च व्यचस्वतीः व्याप्तिमत्यः अजुर्याः अहिंस्याः अजननावा सुवीरंशोभनपुत्रा- द्युपेतं यशसंयशोयुक्तं वर्णं वर्णनीयंरूपविशेषं पुनानाः यजमानायशोधयित्र्यः संपादयित्र्योदेव्योवि- प्रथन्तां विशेषेणप्रख्याताभवन्तु ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२