मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ८, ऋक् २

संहिता

यः सु॑नी॒थो द॑दा॒शुषे॑ऽजु॒र्यो ज॒रय॑न्न॒रिम् ।
चारु॑प्रतीक॒ आहु॑तः ॥

पदपाठः

यः । सु॒ऽनी॒थः । द॒दा॒शुषे॑ । अ॒जु॒र्यः । ज॒रय॑न् । अ॒रिम् ।
चारु॑ऽप्रतीकः । आऽहु॑तः ॥

सायणभाष्यम्

सुनीथःशोभाननयनः अनुर्यः अजरणीयः अनभिचव्यः वारुप्रतीकः शोभनोपक्रमोयोस्तिसोग्निः ददा- शुषेहविर्दत्तवते यजमानायतदर्थं अरिंतस्यश्त्रुं जरयन् नाशयन् आहुतः समन्तात् आराधितोभवति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९