मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ११, ऋक् २

संहिता

सृ॒जो म॒हीरि॑न्द्र॒ या अपि॑न्व॒ः परि॑ष्ठिता॒ अहि॑ना शूर पू॒र्वीः ।
अम॑र्त्यं चिद्दा॒सं मन्य॑मान॒मवा॑भिनदु॒क्थैर्वा॑वृधा॒नः ॥

पदपाठः

सृ॒जः । म॒हीः । इ॒न्द्र॒ । याः । अपि॑न्वः । परि॑ऽस्थिताः । अहि॑ना । शू॒र॒ । पू॒र्वीः ।
अम॑र्त्यम् । चि॒त् । दा॒सम् । मन्य॑मानम् । अव॑ । अ॒भि॒न॒त् । उ॒क्थैः । व॒वृ॒धा॒नः ॥

सायणभाष्यम्

शूरशत्रूणांहिंसक हेइन्द्र याअपोऽपिन्वः अवर्धयः पूर्वीः प्रभूतस्ताअहिनामेघेनवृत्रेण वापरि- ष्ठिताः अधिष्ठिताः आक्रान्ताः ततस्त्वंतस्मादहेः सकाशात् महीः महतीः अपः सृजः व्यसृजः उक्थैः शस्त्रैर्वावृधानोवर्धमानस्त्वंदासंसर्वस्योपक्षपयितारंअमर्त्यंचित् मरणधर्मरहितमेवात्मानंमन्यमानं- तमसुरंअवाभिनत् अवाङ्मुखंयथाभवतितथाहिंसितवानित्यर्थः भिदिर् विदारणे लङिसिपिरूपम् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः