मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ११, ऋक् ६

संहिता

स्तवा॒ नु त॑ इन्द्र पू॒र्व्या म॒हान्यु॒त स्त॑वाम॒ नूत॑ना कृ॒तानि॑ ।
स्तवा॒ वज्रं॑ बा॒ह्वोरु॒शन्तं॒ स्तवा॒ हरी॒ सूर्य॑स्य के॒तू ॥

पदपाठः

स्तव॑ । नु । ते॒ । इ॒न्द्र॒ । पू॒र्व्या । म॒हानि॑ । उ॒त । स्त॒वा॒म॒ । नूत॑ना । कृ॒तानि॑ ।
स्तव॑ । वज्र॑म् । बा॒ह्वोः । उ॒शन्त॑म् । स्तव॑ । हरी॒ इति॑ । सूर्य॑स्य । के॒तू इति॑ ॥

सायणभाष्यम्

हेइन्द्र पूर्व्यापुरातनानिमहानि महान्तितेतवकर्माणिनुक्षिप्रंस्तवस्तवाम उतअपिच नूतना अधुना- तनानिकृतानिकर्माणिस्तवस्तवाम बाह्वोरुशन्तंदीप्यमानंवज्रंस्तवस्तवाम किञ्च सूर्यस्यसुष्ठुप्रेरक- स्यसुवीर्यस्यवासूर्यात्मनोवाइन्द्रस्यकेतूप्रज्ञापकौ हरीएतन्नामकावश्वौ स्तव स्तवाम ष्टुञ् स्तुतौ ति- ङांतिङोभवन्तीतिउत्तमबहुवचनस्यमध्यमैकवचनादेशः बहुलंछन्दसीतिशपोलुगभावः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः