मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ११, ऋक् ७

संहिता

हरी॒ नु त॑ इन्द्र वा॒जय॑न्ता घृत॒श्चुतं॑ स्वा॒रम॑स्वार्ष्टाम् ।
वि स॑म॒ना भूमि॑रप्रथि॒ष्टारं॑स्त॒ पर्व॑तश्चित्सरि॒ष्यन् ॥

पदपाठः

हरी॒ इति॑ । नु । ते॒ । इ॒न्द्र॒ । वा॒जय॑न्ता । घृ॒त॒ऽश्चुत॑म् । स्वा॒रम् । अ॒स्वा॒र्ष्टा॒म् ।
वि । स॒म॒ना । भूमिः॑ । अ॒प्र॒थि॒ष्ट । अरं॑स्त । पर्व॑तः । चि॒त् । स॒रि॒ष्यन् ॥

सायणभाष्यम्

हेइन्द्र वाजयन्ता वेगंकुर्वन्तौ तत्करोतीतिणिच् तेतवहरीएतन्नामकावश्वौ घृतश्चुतंघृतस्योदक- स्यच्यवयितारंस्वारंमेघध्वनिंनुक्षिप्रंअस्वार्ष्टां अशब्दयतांस्वरतिःशब्दकर्मा पाकंपचतीतिवदेकधातु- रनुवादः लङिरूपं समनासमस्थला यद्वा समनासर्वतोव्यप्रथिष्टगर्जनंश्रुत्वाममोपरिवृष्टिर्भवतीति- प्रथिताभूत् तथापर्वतश्चित् मेघोपिसरिष्यन् वर्षणार्थमितस्ततोगमिष्यन् अंरस्त अरमत रमतेर्लुङि- रूपम् ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः