मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ११, ऋक् ९

संहिता

इन्द्रो॑ म॒हां सिन्धु॑मा॒शया॑नं माया॒विनं॑ वृ॒त्रम॑स्फुर॒न्निः ।
अरे॑जेतां॒ रोद॑सी भिया॒ने कनि॑क्रदतो॒ वृष्णो॑ अस्य॒ वज्रा॑त् ॥

पदपाठः

इन्द्रः॑ । म॒हाम् । सिन्धु॑म् । आ॒ऽशया॑नम् । मा॒या॒ऽविन॑म् । वृ॒त्रम् । अ॒स्फु॒र॒त् । निः ।
अरे॑जेताम् । रोद॑सी॒ इति॑ । भि॒या॒ने इति॑ । कनि॑क्रदतः । वृष्णः॑ । अ॒स्य॒ । वज्रा॑त् ॥

सायणभाष्यम्

बलवानिन्द्रः महांमहान्तंसिन्धुं स्यन्दतेइतस्ततः सञ्चरतीतिसिन्धुर्मेघः तमाशयानं तमधिष्ठायश- यानंमायाविनंवृत्रमसुरं यद्वा सिन्धुरुदकंतदधिष्ठायशयानं वृत्रंवृणोत्याकाशमिति वृत्रोमेघः तंनिर- स्फुरत् निरहन् वृष्णःवर्षकस्यअस्येन्द्रस्यकनिक्रदतः शब्दंकुर्वाणाद्वज्रात् भियानेभयंप्राप्तेरोदसीद्या- वाप्रुथिव्यौ अरेजेतां अकंपेतांदाधर्तिदर्धर्तीत्यादिनाकनिक्रदच्छब्दोनिपातितः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः