मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ११, ऋक् १५

संहिता

व्यन्त्विन्नु येषु॑ मन्दसा॒नस्तृ॒पत्सोमं॑ पाहि द्र॒ह्यदि॑न्द्र ।
अ॒स्मान्त्सु पृ॒त्स्वा त॑रु॒त्राव॑र्धयो॒ द्यां बृ॒हद्भि॑र॒र्कैः ॥

पदपाठः

व्यन्तु॑ । इत् । नु । येषु॑ । म॒न्द॒सा॒नः । तृ॒पत् । सोम॑म् । पा॒हि॒ । द्र॒ह्यत् । इ॒न्द्र॒ ।
अ॒स्मान् । सु । पृ॒त्ऽसु । आ । त॒रु॒त्र॒ । अव॑र्धयः । द्याम् । बृ॒हत्ऽभिः॑ । अ॒र्कैः ॥

सायणभाष्यम्

हेइन्द्र येषुतवसहायभूतेषुमरुत्सु मन्दसानोमाद्यन् भवसि तेमरुतोनुक्षिप्रंव्यन्तु सोमंभक्षयन्तु इत् इवार्थे द्रह्यत् दृंहतेरिदंरूपं आत्मानं दृढीकुर्वन् त्वंतृपत् तर्पयन्तमिमंसोमंपाहि पिबतरुत्र शत्रूणांहिं- सकहेइन्द्र बृहद्भिर्बलवद्भिः अर्कैरर्चनीयैर्मरुद्भिःसहितस्त्वं आइतिचार्थे तेना स्मान् द्यांच सुसुष्ठुपृ- त्सुसङ्ग्रामेषु पशुपुत्रादिभिरस्मान् अस्मत् पालनेनचदिवमवर्धयः यद्वा येषुसोमेषुमन्दसानोमोद- मानोभवसि तेसोमाव्यन्तु त्वांगच्छंतु शेषंपूर्ववत् ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः