मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ११, ऋक् १७

संहिता

उ॒ग्रेष्विन्नु शू॑र मन्दसा॒नस्त्रिक॑द्रुकेषु पाहि॒ सोम॑मिन्द्र ।
प्र॒दोधु॑व॒च्छ्मश्रु॑षु प्रीणा॒नो या॒हि हरि॑भ्यां सु॒तस्य॑ पी॒तिम् ॥

पदपाठः

उ॒ग्रेषु॑ । इत् । नु । शू॒र॒ । म॒न्द॒सा॒नः । त्रिऽक॑द्रुकेषु । पा॒हि॒ । सोम॑म् । इ॒न्द्र॒ ।
प्र॒ऽदोधु॑वत् । श्मश्रु॑षु । प्री॒णा॒नः । या॒हि । हरि॑ऽभ्याम् । सु॒तस्य॑ । पी॒तिम् ॥

सायणभाष्यम्

हेशूर बलवन्निन्द्र उग्रेषुउद्गूर्णेषुबहुस्तोत्रशस्त्रवत्सुत्रिकद्रुकेषुज्योतिर्गौरायुरित्येतन्नामकेषु आभिप्लविकेष्वहस्सुमन्दसानोहृष्यन् नुक्षिप्रंसोमंपाहिपिब इदितिपूरणः ततः प्रीणानः सोमपाने- नप्रीतोभवन् श्मश्रुषुलिप्तंसोमंप्रदोधुवत् धूञ्कम्पने यङ्लुगन्तस्यशतरिरूपम् पुनःपुनर्धुन्वन् सुतस्या- भिषुतस्यपीतिंपानमुद्दिश्यहरिभ्यामश्वाभ्यांयुक्तः सन् याहिगच्छ ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः