मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १२, ऋक् १५

संहिता

यः सु॑न्व॒ते पच॑ते दु॒ध्र आ चि॒द्वाजं॒ दर्द॑र्षि॒ स किला॑सि स॒त्यः ।
व॒यं त॑ इन्द्र वि॒श्वह॑ प्रि॒यासः॑ सु॒वीरा॑सो वि॒दथ॒मा व॑देम ॥

पदपाठः

यः । सु॒न्व॒ते । पच॑ते । दु॒ध्रः । आ । चि॒त् । वाज॑म् । दर्द॑र्षि । सः । किल॑ । अ॒सि॒ । स॒त्यः ।
व॒यम् । ते॒ । इ॒न्द्र॒ । वि॒श्वह॑ । प्रि॒यासः॑ । सु॒ऽवीरा॑सः । वि॒दथ॑म् । आ । व॒दे॒म॒ ॥

सायणभाष्यम्

इदानीमृषिः साक्षात्कृतमिन्द्रंप्रतिप्रब्रूते हेइन्द्र योदुध्रः दुर्धरःसन् सुन्वतेसोमाभिषवं कुर्वतेपुरो- डाशादिहवींषिपचतेयजमानायवाजमन्नंबलंवाआदर्दर्षि भृशंप्रापयसि सतादृशस्त्वंसत्यः चित् यथा- र्थभूतएवासि नपुनर्नास्तीतिबुद्धियोग्योसि किलेतिप्रसिद्धौ तेतवप्रियासः सुवीरासः कल्याणपुत्र- पौत्राः सन्तोवयंविश्वह सर्वेष्वहस्सुविदथंस्तोत्रंआवदेम ब्रूयाम ॥ १५ ॥

ऋतुर्जनित्रीतित्रयोदशर्चंद्वितीयंसूक्तंगार्त्समदं ऋतुःसप्तोनांत्यात्रिष्टुबित्यनुक्रमणिका अस्मभ्यं- तद्वसोइति त्रयोदशीत्रिष्टुप् शिष्टास्त्रिष्टुबन्तपरिभाषयाजगत्यः इन्द्रोदेवता उक्थेतृतीयसवनेच्छावा- कशस्त्रेअस्यसूक्तस्यविनियोगः सूत्रितञ्च—ऋतुर्जनित्रीनूमर्तोभवामित्रइति दशरात्रेषष्ठेहन्यपितृतीय- सवनेच्छावाकशस्त्रेएतत्सूक्तम् ऋतुर्जनित्रीतिनित्यान्यैकाहिकानीतिसूत्रितम् ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः