मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १३, ऋक् ५

संहिता

अधा॑कृणोः पृथि॒वीं सं॒दृशे॑ दि॒वे यो धौ॑ती॒नाम॑हिह॒न्नारि॑णक्प॒थः ।
तं त्वा॒ स्तोमे॑भिरु॒दभि॒र्न वा॒जिनं॑ दे॒वं दे॒वा अ॑जन॒न्त्सास्यु॒क्थ्य॑ः ॥

पदपाठः

अध॑ । अ॒कृ॒णोः॒ । पृ॒थि॒वीम् । स॒म्ऽदृशे॑ । दि॒वे । यः । धौ॒ती॒नाम् । अ॒हि॒ऽह॒न् । अरि॑णक् । प॒थः ।
तम् । त्वा॒ । स्तोमे॑भिः । उ॒दऽभिः॑ । न । वा॒जिन॑म् । दे॒वम् । दे॒वाः । अ॒ज॒न॒न् । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥

सायणभाष्यम्

हेइन्द्र अधापिचत्वंदिवेद्योतमानायसूर्यायपृथिवींचलितांसतींदृढीकृत्यसन्दृशेसन्दर्शनीयामकृणो- रकरोः दृशेविख्येचेतिकेन्प्रत्ययान्तत्वे नविपातितः धौतीनांचलन्तीनांनदीनांपथः मार्गान् अरिणक्- अरेचयः गन्तुंयोग्यानकरोरित्यर्थः रिचिर् विरेचने लङिसिप् तस्यहल् ङ्यादिनालोपः अहिहन् अहे- र्वृत्रस्यमेघस्यवाहन्तः हेइन्द्र देवाःस्तोतारस्तंतादृशंदेवंत्वात्वांस्तोमेभिः स्तोत्रैरजनन् अवर्धयन् तत्र- दृष्टान्तः—उदभिर्नवाजिनं यथावाजिनमश्वंउदभिः उदकैर्वर्धयन्ति तद्वत् पद्दन्नोमासित्यादिनाउदक- स्यउदन्भावः शेषंसिद्धम् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०