मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १३, ऋक् ९

संहिता

श॒तं वा॒ यस्य॒ दश॑ सा॒कमाद्य॒ एक॑स्य श्रु॒ष्टौ यद्ध॑ चो॒दमावि॑थ ।
अ॒र॒ज्जौ दस्यू॒न्त्समु॑नब्द॒भीत॑ये सुप्रा॒व्यो॑ अभव॒ः सास्यु॒क्थ्य॑ः ॥

पदपाठः

श॒तम् । वा॒ । यस्य॑ । दश॑ । सा॒कम् । आ । अद्यः॑ । एक॑स्य । श्रु॒ष्टौ । यत् । ह॒ । चो॒दम् । आवि॑थ ।
अ॒र॒ज्जौ । दस्यू॑न् । सम् । उ॒न॒प् । द॒भीत॑ये । सु॒प्र॒ऽअ॒व्यः॑ । अ॒भ॒वः॒ । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥

सायणभाष्यम्

हेइन्द्र एकस्यएकाकिनः श्रेष्ठस्यवायस्यतेश्रुष्टौसुआखनिमित्तेतदर्थंशतंदश दशशतानिहरयः साकं- सहवाहनार्थंभवन्ति तथाचमन्त्रवर्णः—इन्द्रोमायाभिः पुरुरूपईयतेयुक्ताह्यस्यहरयःशतादशॆति । वा- अपिच यश्चआअद्यः सर्वेषांसर्वतः उपजीव्यः नतस्येशेयंनाद्याद्यद्वैनंनाद्युरितिहिश्रुतिः । यद्ध यश्च त्वंचोदंस्तोतॄणांप्रेरकंयजमानंआविथ रक्षितवानसि किञ्च यस्त्वंअरज्जौरज्जुवर्जितेबन्धनागारेदस्यू- नुपक्षपयितॄन् दभीतयेदभीतिर्नामकश्चिदृषिः तदर्थंसमुनप् हिंसितवानसि उभ्रातेर्हिंसाकर्मणोलङि- व्यत्ययेनश्नम् हल् ङ्यादिनासिपोलोपः अडभावश्छान्दसः किञ्च सुप्राव्यः सुखेनसर्वैरुपसर्पणीयोभवः शिष्टंसिद्धम् ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११