मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १४, ऋक् १२

संहिता

अ॒स्मभ्यं॒ तद्व॑सो दा॒नाय॒ राध॒ः सम॑र्थयस्व ब॒हु ते॑ वस॒व्य॑म् ।
इन्द्र॒ यच्चि॒त्रं श्र॑व॒स्या अनु॒ द्यून्बृ॒हद्व॑देम वि॒दथे॑ सु॒वीरा॑ः ॥

पदपाठः

अ॒स्मभ्य॑म् । तत् । व॒सो॒ इति॑ । दा॒नाय॑ । राधः॑ । सम् । अ॒र्थ॒य॒स्व॒ । ब॒हु । ते॒ । व॒स॒व्य॑म् ।
इन्द्र॑ । यत् । चि॒त्रम् । श्र॒व॒स्याः । अनु॑ । द्यून् । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥

सायणभाष्यम्

अस्मभ्यंतदिति एषाऋग्व्याख्याता ॥ १२ ॥

प्रघान्वस्येतिदशर्चंचतुर्थंसूक्तम् गार्त्समदंत्रैष्टुभमैन्द्रम् अत्रानुक्रमणिका—प्रघदशेति । दशरात्रे षष्ठेहनिनिष्केवल्येत्रीणिसूक्तानि तत्रेदंद्वितीयं षष्ठस्येतिखण्डेसूत्रितम्—एन्द्रयाह्युपनः प्रघान्वस्या- भूरेकइतिनिष्केवल्यमिति त्र्येकमामकेनिष्केवल्येप्रघान्वस्येत्येषासूक्तमुखीया उशनसःस्तोमेनेतिख- ण्डेसूत्रितम्—त्र्यर्यमामनुषोदेवताताप्रघान्वस्यमहतोमहानीति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४