मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १५, ऋक् १

संहिता

प्र घा॒ न्व॑स्य मह॒तो म॒हानि॑ स॒त्या स॒त्यस्य॒ कर॑णानि वोचम् ।
त्रिक॑द्रुकेष्वपिबत्सु॒तस्या॒स्य मदे॒ अहि॒मिन्द्रो॑ जघान ॥

पदपाठः

प्र । घ॒ । नु । अ॒स्य॒ । म॒ह॒तः । म॒हानि॑ । स॒त्या । स॒त्यस्य॑ । कर॑णानि । वो॒च॒म् ।
त्रिऽक॑द्रुकेषु । अ॒पि॒ब॒त् । सु॒तस्य॑ । अ॒स्य । मदे॑ । अहि॑म् । इन्द्रः॑ । ज॒घा॒न॒ ॥

सायणभाष्यम्

गृत्समदोभ्रूते महतोबलवतः सत्यस्य सत्यसंकल्पस्यास्येन्द्रस्य सत्या सत्यानियथार्थानि महानि- महान्तिकरणानि अस्मिन् सूक्तेवक्ष्यमाणानिकर्माणिनुअद्यप्रवोचं प्रकर्षेणब्रवीमि वचपरिभाषणे छन्दसिलुङ्लङ् लिटइतिवर्तमानेलुङि अस्यतिवक्तिख्यातिभ्योङ् वचउम् घेतिप्रसिद्धौ कानितानि- उच्यन्ते त्रिकद्र्४उकेषुज्योतिर्गोरायुरित्येवंरूपेष्वाभिप्लविकेष्वहस्सु सुतस्याभिषुतंसोमं इन्द्रोपिबत् ततःपीतस्यास्यसोमस्यमदेहर्षेसंजातेसति इन्द्रः अहिंवृत्रमसुरंजघानहतवान् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५