मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २१, ऋक् ६

संहिता

इन्द्र॒ श्रेष्ठा॑नि॒ द्रवि॑णानि धेहि॒ चित्तिं॒ दक्ष॑स्य सुभग॒त्वम॒स्मे ।
पोषं॑ रयी॒णामरि॑ष्टिं त॒नूनां॑ स्वा॒द्मानं॑ वा॒चः सु॑दिन॒त्वमह्ना॑म् ॥

पदपाठः

इन्द्र॑ । श्रेष्ठा॑नि । द्रवि॑णानि । धे॒हि॒ । चित्ति॑म् । दक्ष॑स्य । सु॒ऽभ॒ग॒त्वम् । अ॒स्मे इति॑ ।
पोष॑म् । र॒यी॒णाम् । अरि॑ष्टिम् । त॒नूना॑म् । स्वा॒द्मान॑म् । वा॒चः । सु॒दि॒न॒ऽत्वम् । अह्ना॑म् ॥

सायणभाष्यम्

हेइन्द्र श्रेष्ठान्युत्तमानिद्रविणानिधनानिअस्मभ्यंधेहि निधेहि दक्षस्य दक्षेर्भावेघञ् कर्मकरणसाम र्थ्यस्यचित्तिंख्यातिंधेहि अस्मेअस्मभ्यंसुभगत्वंशोभनधनत्वंसौभाग्यंवानिधेहि रयीणांत्वयादत्तानां धनानांपोषंसमृद्धिंधेहि तनूनामङ्गानां यद्वा तायतेएभिःकुलमितितन्वःपुत्राःतनोतेः करणेउप्रत्ययः तेषामरिष्टिंअहिंसांधेहि तथास्मदीयायावाचः स्वाद्मानंस्वादुतांअह्नांसुदिनत्वंशोभनदिनत्वंचधेहि येषुहीन्द्रादयोदेवाइज्यन्ते तानिसुदिनानि तेषांभावःसुदिनत्वम् ॥ ६ ॥

त्रिकद्रुकेष्वितिचतुरृचमेकादशंसूक्तं गार्त्समदमैन्द्रं अत्रेयमनुक्रमणिका त्रिकद्रुकेषुचतुष्कमष्ट्याद्य तिशाक्वरमन्त्याष्टिर्वेति आद्या अष्टिच्छन्दाः चतुःषष्ट्यक्षरा अवशिष्टाःषष्ट्यक्षराः अतिक्वशर्यःअन्त्या ष्टिर्वा षोडशिशस्त्रे त्रिकद्रुकेष्वितितृचः सूत्रितम्—त्रिकद्रुकेषुमहिषोयवाशिरंप्रोष्वस्मैपुरोरथमितितृ चावातिच्छन्दसाविति अविवाक्येहनिमरुत्वतीयेप्र्तिपत्तृचस्यत्रिकद्रुकेष्वितिप्रथमा दशमेहनीतिख- ण्डेसूत्रितम्—आत्वारथंयथोतयइत्येतस्याःस्थानेत्रिक्द्रुकेषुमहिषोयवाशिरमिति इतिआश्वमेधिकेम ध्यमेहनिमरुत्वतीयेआद्या तस्यविशेषान्वक्ष्यामइतिखण्डेसूत्रितम्—त्रिकद्रुकेषुमहिषोयवाशिरमिति मरुत्वतीयस्यप्रतिपदिति महाव्रतेपिमाध्यन्दिनेसवनेब्राह्मणाच्छंसिनःस्तोत्रियस्तृचः त्रिकद्रुकेषुमहि षोयवाशिरमितिस्तोत्रियइतिसूत्रितम् ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७