मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २३, ऋक् १२

संहिता

अदे॑वेन॒ मन॑सा॒ यो रि॑ष॒ण्यति॑ शा॒सामु॒ग्रो मन्य॑मानो॒ जिघां॑सति ।
बृह॑स्पते॒ मा प्रण॒क्तस्य॑ नो व॒धो नि क॑र्म म॒न्युं दु॒रेव॑स्य॒ शर्ध॑तः ॥

पदपाठः

अदे॑वेन । मन॑सा । यः । रि॒ष॒ण्यति॑ । शा॒साम् । उ॒ग्रः । मन्य॑मानः । जिघां॑सति ।
बृह॑स्पते । मा । प्रण॑क् । तस्य॑ । नः॒ । व॒धः । नि । क॒र्म॒ । म॒न्युम् । दुः॒ऽएव॑स्य । शर्ध॑तः ॥

सायणभाष्यम्

यःपुमान् अदेवेनदेवानमन्यमानेन यद्वाआसुरव्रुत्तिविशिष्टेनमनसास्मान् रिषण्यति हिनस्ति दुर स्युर्द्रविणस्युर्वृषण्यतिरिषण्यतीतिनिपातितः यश्चोग्रः पापचित्तः मन्यमानः आत्मानं बहुमन्यमानः पुमान् शासां उक्थस्यशंसितारं यद्वा अस्माकमाशंसांशसितॄणां उग्रइतिवायोजनीयं अस्मान् जिघां सतिहन्तुमिच्छति हन्तेःसनिअज्झनगमांसनीतिदीर्घः हेबृहस्पते तस्यवधः वध्यतेनेनेतिवधआयुधं नोस्मान् मापृणक् मासंपर्कयतु पृचीसंपर्के श्नम् विकरणी व्यत्ययेनअमागमः चादिलोपेइतिननिघातः व्यत्ययेनाद्युदात्तः किञ्च दुरेवस्यदुष्टगमनस्यशर्धतोबलवतः यद्वा दुष्टाभिसन्धेःवेगंकुर्वतः तस्यमन्युं क्रोधंज्ञानंवानिकर्म त्वत्प्रसादान्निराकुर्मश्च ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१