मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २३, ऋक् १९

संहिता

ब्रह्म॑णस्पते॒ त्वम॒स्य य॒न्ता सू॒क्तस्य॑ बोधि॒ तन॑यं च जिन्व ।
विश्वं॒ तद्भ॒द्रं यदव॑न्ति दे॒वा बृ॒हद्व॑देम वि॒दथे॑ सु॒वीरा॑ः ॥

पदपाठः

ब्रह्म॑णः । प॒ते॒ । त्वम् । अ॒स्य । य॒न्ता । सु॒ऽउ॒क्तस्य॑ । बो॒धि॒ । तन॑यम् । च॒ । जि॒न्व॒ ।
विश्व॑म् । तत् । भ॒द्रम् । यत् । अव॑न्ति । दे॒वाः । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥

सायणभाष्यम्

हेब्रह्मणस्पते ब्रह्मणांस्तोत्रणामधिपते अस्यजगतोयन्तनियामकस्त्वं सूक्तस्यअस्मदीयमिदं ब्राह्म णस्पत्यंसूक्तंबोधि बुध्यस्व त्वंतनयंपुत्रपौत्रादिलक्षणंसन्तानंचजिन्व जिविःप्रीणनार्थः लोटिरूपम् प्रीणय भवादृशादेवायदवन्तिरक्षन्ति तत्तादृशंविश्वंसर्वंभद्रंकल्याणंभवति अतोवयं विदथेस्मिन् यज्ञे- सुवीराः शोभनपुत्रपौत्राःसन्तः बृहत्प्रभूतमिदंस्तोत्रंवदेमब्रूयाम ॥ १९ ॥

वेदार्थस्यप्रकाशेनतमोहार्दंनिवारयन् । पुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरन्धरेणसायणा- चार्येणविरचिते माधवोयेवेदार्थप्रकाशॆऋक्संहिताभाष्येद्वितीयाष्टकेषष्ठोध्यायः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२