मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २४, ऋक् १

संहिता

सेमाम॑विड्ढि॒ प्रभृ॑तिं॒ य ईशि॑षे॒ऽया वि॑धेम॒ नव॑या म॒हा गि॒रा ।
यथा॑ नो मी॒ढ्वान्त्स्तव॑ते॒ सखा॒ तव॒ बृह॑स्पते॒ सीष॑ध॒ः सोत नो॑ म॒तिम् ॥

पदपाठः

सः । इ॒माम् । अ॒वि॒ड्ढि॒ । प्रऽभृ॑तिम् । यः । ईशि॑षे । अ॒या । वि॒धे॒म॒ । नव॑या । म॒हा । गि॒रा ।
यथा॑ । नः॒ । मी॒ढ्वान् । स्तव॑ते । सखा॑ । तव॑ । बृह॑स्पते । सीस॑धः । सः । उ॒त । नः॒ । म॒तिम् ॥

सायणभाष्यम्

यस्यनिःश्वसितंवेदायोवेदेभ्योखिलंजगत् ॥ निर्ममेतमहंव्न्देविद्यातीर्थमहेश्वरम् ॥ १ ॥

अथऋषिच्छन्दोदेवताविनियोगपुरः सरसप्तमो व्याख्यायते गार्त्समदस्यद्वितीयमण्डलस्य तृतीयेनुवाकेदशसूक्तानि तत्रैकंसूक्तं व्याकृतम् सेमामितिषोळशर्चंद्वितीयंसूक्तम् अत्रानुक्रम्यते— सेमांषोळशान्त्यात्रिष्टुप् द्वादशीचसैन्द्रीचेति मण्डलद्रष्टागृत्समदऋषिः द्वादशीषोडश्यौत्रिष्टुभौ शिष्टाचतुर्दशजगत्यः ब्राह्मणस्पत्यंहेत्युक्तत्वात् तुह्यादिपरिभाषयाइदमादीनित्रीणिसूक्तानिब्राह्म णस्पत्यानि अस्यसूक्तस्यद्वादशीऎन्द्रीइन्द्रदेवत्या चशब्दात् ब्राह्मणस्पत्याच सामान्यविनियोगः पूर्वमेवोक्तः विशेषस्तुलिङ्गादवगन्तव्यः ।

हेबृहस्पते यस्त्वंईशिषेसर्वस्यजगतईश्व्रोभवसि सत्वंइमामस्मदीयांप्रभृतिंप्रकर्षेणभृतां स्तुतिं अविड्डिप्राप्नुहि अवतेः प्राप्त्यर्थस्यलोट्येतद्रूपम् वयंचत्वांअयाअनयाछान्दसोवर्णलोपः नवयानूतन याप्रत्यग्रयामहामहत्यागिरावेदरूपयास्तुतिलक्षणयावाचाविधेमपरिचरेम विधतिःपरिचरणकर्मा उतअपिचनोस्माकं मध्येमीड्वान् सेक्तास्तुतेर्वर्षिता कर्तेतियावत् तवसखामित्रभूतः सन् यथायेन प्रकारेणयत्कामनयास्तवतेत्वांस्तौति हेबृहस्पते बृहतोब्रह्मणोमन्त्रस्यस्वामिन् सत्वं नोस्माकंमतिं तदभिमतंफलंसीषधः साधय छान्दसेलुङिचङिएतद्रूपम् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः