मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २४, ऋक् १२

संहिता

विश्वं॑ स॒त्यं म॑घवाना यु॒वोरिदाप॑श्च॒न प्र मि॑नन्ति व्र॒तं वा॑म् ।
अच्छे॑न्द्राब्रह्मणस्पती ह॒विर्नोऽन्नं॒ युजे॑व वा॒जिना॑ जिगातम् ॥

पदपाठः

विश्व॑म् । स॒त्यम् । म॒घ॒ऽवा॒ना॒ । यु॒वोः । इत् । आपः॑ । च॒न । प्र । मि॒न॒न्ति॒ । व्र॒तम् । वा॒म् ।
अच्छ॑ । इ॒न्द्रा॒ब्र॒ह्म॒ण॒स्प॒ती॒ इति॑ । ह॒विः । नः॒ । अन्न॑म् । युजा॑ऽइव । वा॒जिना॑ । जि॒गा॒त॒म् ॥

सायणभाष्यम्

हेमघवाना मघमितिधननाम तद्वन्ताविन्द्राब्रह्मणस्पती युवोरित् युवयोरेव विश्वंसर्वं स्तोत्रं सत्यं यथार्थं स्तुत्यायद्यद्गुणजातं प्रतिपाद्यते तत्सर्वंयुवयोर्विद्यमानमेव नत्वारोपितमित्यर्थः तथाचनेत्ये तत्पदद्लयसमुदायः ऎकपद्यंत्वाध्यापकसाम्प्रदायिकं यद्येवशब्दस्यपूर्वपदेन आपश्चआपोपिउपलक्षण मेतत् एतदुपलक्षितानिसर्वाण्यपिभूतानिवांयुवयोर्व्रतं कर्मनप्रमिनन्तिनहिंसन्ति मीङ् हिंसायाम् क्रैयादिकः मीनातेर्निगमइतिह्रस्वत्वम् हेइन्द्राब्रह्मणस्पती नोस्माकंहविरच्छाभिमुख्येन जिगातंगच्छ तम् आगच्छतमितियावत् जिगातिर्गतिकर्मा जौहोत्यादिकः तत्रदृष्टान्तः—युजेववाजिना युजारथेनि युक्तौवाजिनौ वेजनवन्तावश्वौअन्नंघासं प्रतियथास्वयमेवशीघ्रंगछतस्तद्वत् शीघ्रमागच्छतमित्यर्थः युजेवेत्यत्रसुपांसुलुगितिप्रथमाद्विवचनस्याकारः तृतीयायांहिसावेकाचइतिविभक्तेरुदात्तत्वम् ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः