मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २५, ऋक् १

संहिता

इन्धा॑नो अ॒ग्निं व॑नवद्वनुष्य॒तः कृ॒तब्र॑ह्मा शूशुवद्रा॒तह॑व्य॒ इत् ।
जा॒तेन॑ जा॒तमति॒ स प्र स॑र्सृते॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पति॑ः ॥

पदपाठः

इन्धा॑नः । अ॒ग्निम् । व॒न॒व॒त् । व॒नु॒ष्य॒तः । कृ॒तऽब्र॑ह्मा । शू॒शु॒व॒त् । रा॒तऽह॑व्यः । इत् ।
जा॒तेन॑ । जा॒तम् । अति॑ । सः । प्र । स॒र्सृ॒ते॒ । यम्ऽय॑म् । युज॑म् । कृ॒णु॒ते । ब्रह्म॑णः । पतिः॑ ॥

सायणभाष्यम्

अग्निमिन्धानः ब्रह्मणस्पतेर्यागार्थंअग्निंप्रज्वलयन्यजमानः वनुष्यतोहिंसिष्यतोहिंसां कुर्वतोवाश- त्रून् वनवत् वनुयाथिंस्यात् वनुष्यतिर्हन्तिकर्मेतियास्कः । इदितिचार्थे किञ्च कृतब्रह्मा ब्रह्मस्तोत्रंकृतं येनसतथोक्तः रातहव्यः रातंदत्तंहव्यंहविर्येन एवंभूतःसन् शूशुवत् वर्धते टुओश्विगतिवृद्भ्योः अस्मा- ण्ण्यन्ताल्लुङिरूपम् तथासयजमानः जातेनपुत्रेणजातंउत्पादितंस्वस्य पौत्रं अतिप्रसर्सृते अतीत्यभृशं प्रसरति पौत्रमपिपस्यन् चिरकालंजीवेदित्यर्थः सर्तेर्यङ्लुगन्ताद्भ्यत्ययेनात्मनेपदम् यंयंयजमानंब्रह्म- णस्पतिः स्तोत्रहविषोःस्वीकरणेनयुजं सखायं कृणुतेकुरुते सससमानएवभवतीत्यर्थः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः