मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३२, ऋक् १

संहिता

अ॒स्य मे॑ द्यावापृथिवी ऋताय॒तो भू॒तम॑वि॒त्री वच॑स॒ः सिषा॑सतः ।
ययो॒रायु॑ः प्रत॒रं ते इ॒दं पु॒र उप॑स्तुते वसू॒युर्वां॑ म॒हो द॑धे ॥

पदपाठः

अ॒स्य । मे॒ । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । ऋ॒त॒ऽय॒तः । भू॒तम् । अ॒वि॒त्री इति॑ । वच॑सः । सिसा॑सतः ।
ययोः॑ । आयुः॑ । प्र॒ऽत॒रम् । ते इति॑ । इ॒दम् । पु॒रः । उप॑स्तुते॒ इत्युप॑ऽस्तुते । व॒सु॒ऽयुः । वा॒ । म॒हः । द॒धे॒ ॥

सायणभाष्यम्

द्यावापृथिवीहेद्यावपृथिव्यौ ऋतायतः ऋतंयज्ञमात्मनइच्छतः सिषासतः युवांसंभक्तुमिच्छतः वचसः वक्तीतिवचाः स्तोताअसृन् स्तोतुरस्यमेममावित्रीअवित्र्यौपालयित्र्यौभूतं भवतम् ययोर्द्यावापृथिव्योरायुरन्नं प्रतरंप्रकृष्टतरमुत्पद्यतइतिशेषः इदमिदानींतेद्यावापृथिव्यौ उप- स्तुते तत्रतत्रस्थितैः स्तोतृभिः स्तुते वां युवां वसूयुः धनकामोहंमहोमहतः विभक्तिव्यत्ययः महतास्तोत्रेणपुरोदधे पुरस्करोमि ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५