मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३३, ऋक् ४

संहिता

मा त्वा॑ रुद्र चुक्रुधामा॒ नमो॑भि॒र्मा दुष्टु॑ती वृषभ॒ मा सहू॑ती ।
उन्नो॑ वी॒राँ अ॑र्पय भेष॒जेभि॑र्भि॒षक्त॑मं त्वा भि॒षजां॑ शृणोमि ॥

पदपाठः

मा । त्वा॒ । रु॒द्र॒ । चु॒क्रु॒धा॒म॒ । नमः॑ऽभिः । मा । दुःऽस्तु॑ती । वृ॒ष॒भ॒ । मा । सऽहू॑ती ।
उत् । नः॒ । वी॒रान् । अ॒र्प॒य॒ । भे॒ष॒जेभिः॑ । भि॒षक्ऽत॑मम् । त्वा॒ । भि॒षजा॑म् । शृ॒णो॒मि॒ ॥

सायणभाष्यम्

हेरुद्र त्वात्वांनमोभिः अयथाक्रियमाणैर्नमस्कारैः हविर्भिर्वा माचुक्रुधाम माक्रोधयाम क्रुद्धं माकार्ष्म क्रुधकोपे अस्माण्ण्यन्ताल्लुङिचङिरूपम् हेवृषभ कामानांवर्षितः दुष्टुती दुःस्तुत्या अशो- भनयास्तुत्या माचुक्रुधामेत्येव तथा रहूती सहूत्या विसदृशैरन्यैर्देवैः सहाह्वानेनमाक्रोधयाम श्रेष्ठोहि स्वस्मात् न्यूनेनसहाह्वानेक्रुद्धोभवति सत्वं नोस्माकंवीरान् पुत्रान् भेषजेभिः त्वदीयैर्भेषजैरौषधैः उदर्पय उत्कृष्टंसंयोजय हेरुद्र त्वा त्वांभिषजांचिकित्साभिज्ञानांमध्येभिषक्तमं अतिशयेनभैषज्यस्य- कर्तारं श्रृणोमि प्रथमोदैव्योभिषगितिचमन्त्रान्तरेप्युक्तम् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६