मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३५, ऋक् २

संहिता

इ॒मं स्व॑स्मै हृ॒द आ सुत॑ष्टं॒ मन्त्रं॑ वोचेम कु॒विद॑स्य॒ वेद॑त् ।
अ॒पां नपा॑दसु॒र्य॑स्य म॒ह्ना विश्वा॑न्य॒र्यो भुव॑ना जजान ॥

पदपाठः

इ॒मम् । सु । अ॒स्मै॒ । हृ॒दः । आ । सुऽत॑ष्टम् । मन्त्र॑म् । वो॒चे॒म॒ । कु॒वित् । अ॒स्य॒ । वेद॑त् ।
अ॒पाम् । नपा॑त् । अ॒सु॒र्य॑स्य । म॒ह्ना । विश्वा॑नि । अ॒र्यः । भुव॑ना । ज॒जा॒न॒ ॥

सायणभाष्यम्

अस्मैअपान्नपात्संज्ञकायदेवायहृदोहृदयात् सुतष्टं सुष्ठुनिर्मितंइमंमन्त्रं सुष्ठुआभिमुख्येनवोचेम ब्रवाम अस्यअस्माभिरुक्तमिमंमन्त्रं कुवित् वेदत् बहुलंजानातु वेत्तेर्लेट्यडागमः निपातैर्यद्यदि- हन्तेतिनिघातप्रतिषेधः किंस्तोत्रमितिचेदुच्यते—अर्यः स्वामीअपांनपात् संज्ञकोवैद्युतोग्निः असुर्य स्यअसुरः शत्रून्क्षेप्तातस्यस्वभूतस्यबलस्यमह्नामहिम्नामहत्त्वेनविश्वानि सर्वाणि भुवनाभुवनानि वृष्ट्युदकानिवृष्ट्युत्पादनेनभूतजातानिवाजजान जनयामास ॥ २ ॥ अपोनप्त्नीयेवसतीवरीसमीपे एकधनासुप्राप्तासुसमन्यायन्तीत्येषानुवक्तव्या सूत्रितञ्च—सम न्यायंत्युपयंत्यन्याइतितीर्थ्यदेशइति सारस्वतेचशस्त्रेयद्यप्सुशम्यानिपतेत् तदानीमपोनप्त्नीयश्चरुः कार्यः तत्रैषैवयाज्या सूत्रितञ्च—समन्यायन्त्युपयन्त्यन्याइत्यातः समानंसर्वेषामिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२