मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३५, ऋक् १५

संहिता

अयां॑समग्ने सुक्षि॒तिं जना॒यायां॑समु म॒घव॑द्भ्यः सुवृ॒क्तिम् ।
विश्वं॒ तद्भ॒द्रं यदव॑न्ति दे॒वा बृ॒हद्व॑देम वि॒दथे॑ सु॒वीरा॑ः ॥

पदपाठः

अयां॑सम् । अ॒ग्ने॒ । सु॒ऽक्षि॒तिम् । जना॑य । अयां॑सम् । ऊं॒ इति॑ । म॒घव॑त्ऽभ्यः । सु॒ऽवृ॒क्तिम् ।
विश्व॑म् । तत् । भ॒द्रम् । यत् । अव॑न्ति । दे॒वाः । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥

सायणभाष्यम्

हेअग्ने सुक्षितिं शोभननिवासंत्वांअयांसमुपागच्छं किमर्थं जनायास्मदीयपुत्रादिजननार्थं तथामघवद्भ्यः हविर्लक्षणधनयुक्तेभ्योयजमानेभ्यश्च सुवृक्तिंशोभनावर्जकंत्वद्विषयंस्तोत्रं अयां समुपगच्छं यमउपरमे उःपूरणः अतःकारणाद्यद्भद्रंसर्वेदेवाअवन्ति रक्षन्ति विश्वंसर्वंतद्भद्रम स्माकंभवतु सुवीराः सुपुत्रावयंविदथेयज्ञेगृहेवाबृहत्प्रौढंस्तोत्रंवदेम अच्चारयाम ॥ १५ ॥

तुभ्यमितिषळृचंचतुर्थंसूक्तंगार्त्समदंजागतं प्रथमायाइन्द्रोमधुश्चदेवता द्वितीयायाःमरुतोमाध वश्च तृतीयायास्त्वष्टाशुक्रश्च चतुर्थ्याअग्निःशुचिश्च पञ्चम्याइन्द्रोनभश्च षष्ठ्यामित्रावरुणौनभस्य श्च तथाचानुक्रान्तम्—तुभ्यंषळृतव्यंतुजागतन्त्विति दशरात्रेषष्ठेहनिऋतुयाजेषुऋक् शिरस्कैःप्रैषैः प्रेषितव्यंयष्टव्यंच तत्राद्यानांषण्णांप्रैषाणामुपरिष्टाद्देवताः षळृचोहोरात्रादिभिः क्रमेणावपनीयाः तथाचसूत्रितम्—उपरिष्टात् द्वृचऋतुयाजानामित्युपक्रम्यतुभ्यंहिन्वानोवसिष्टगाअपइतिद्वादशे त्यन्तेन ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४