मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३७, ऋक् ४

संहिता

अपा॑द्धो॒त्रादु॒त पो॒त्राद॑मत्तो॒त ने॒ष्ट्राद॑जुषत॒ प्रयो॑ हि॒तम् ।
तु॒रीयं॒ पात्र॒ममृ॑क्त॒मम॑र्त्यं द्रविणो॒दाः पि॑बतु द्राविणोद॒सः ॥

पदपाठः

अपा॑त् । हो॒त्रात् । उ॒त । पो॒त्रात् । अ॒म॒त्त॒ । उ॒त । ने॒ष्ट्रात् । अ॒जु॒ष॒त॒ । प्रयः॑ । हि॒तम् ।
तु॒रीय॑म् । पात्र॑म् । अमृ॑क्तम् । अम॑र्त्यम् । द्र॒वि॒णः॒ऽदाः । पि॒ब॒तु॒ । द्रा॒वि॒णः॒ऽद॒सः ॥

सायणभाष्यम्

अच्छावाकस्येयं योद्रविणोदाः होत्रात् होतुर्यागात् सोममपात् पीतवान् उत किंच पोत्रा त्पोतुर्यागात् अमत्त सोमंपीत्वाअमाद्यत् उतअपिच नेष्ट्रात् नेष्टुर्यागात् हितंदत्तंपयः देवानामन्न रूपं सोमंअजुषत असेविष्ट सद्राविणोदसः हवीरूपद्रविणस्य प्रदातृभ्यऋत्विग्भ्योहितः ऋत्वि जोत्रद्रविणोदसउच्यन्ते हविषोदातारस्तेचैनंजनयन्तीतियास्केनोक्तत्वात् तादृशोद्रविणोदाः अमृ क्तंदशापवित्रेणामृष्टं अमर्त्यं अमरणसाधनंतुरीयंपात्रं चतुर्थपात्रस्थंसोमंपिबतु ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः