मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ४०, ऋक् ६

संहिता

धियं॑ पू॒षा जि॑न्वतु विश्वमि॒न्वो र॒यिं सोमो॑ रयि॒पति॑र्दधातु ।
अव॑तु दे॒व्यदि॑तिरन॒र्वा बृ॒हद्व॑देम वि॒दथे॑ सु॒वीरा॑ः ॥

पदपाठः

धिय॑म् । पू॒षा । जि॒न्व॒तु॒ । वि॒श्व॒म्ऽइ॒न्वः । र॒यिम् । सोमः॑ । र॒यि॒ऽपतिः॑ । द॒धा॒तु॒ ।
अव॑तु । दे॒वी । अदि॑तिः । अ॒न॒र्वा । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥

सायणभाष्यम्

पूषादित्योविश्वमिन्वः विश्वस्यप्रीणयिताधियमस्माकंकर्मजिन्वतुतर्पयतु रयिपतिर्धनपतिः सोमः रयिंधनंदधातु अस्मभ्यंददातु किंच देवीद्योतमाना अनर्वा अप्रत्यृताकेनापिप्रातिकूल्यम- प्रापिता अदितिःअवतु अस्मान् रक्षतु अन्यत्सिद्धम् ॥ ६ ॥

वायोयेतइत्येकविंशत्यृचंनवमंसूक्तंगार्त्समदंगायत्रं अंबितमइतिषष्ठस्य तृचस्य आदितोद्वेअनु ष्टुभौ तृतीयाबृहती वायोयेतेइत्यादिकेद्वेऋचौवायव्यौ शुक्रस्याद्येत्येषैन्द्रवायवी अयं वामित्रावरु णेतिपञ्चानांमित्रावरुणावश्विनाविन्द्रोविश्वेदेवाः सरस्वतीतिक्रमेणदेवताः प्रेतांयज्ञस्येत्यन्त्यस्तृचो ब्राह्मणसूत्रयोर्हविर्धानप्रवर्तनेद्यावापृथिव्यनिविद्धानत्वेनचविनियुक्तत्वात् द्यावापृथिव्योहविर्धान देवत्योवा अग्निंचहव्यवाहनमितिपादोग्निदेवत्योवा तथाचानुक्रान्तं—वायोसैकागायत्रमुक्तादेवताः प्रउगेणाद्येतुतृचेन्त्यैन्द्रवायवीद्यावापृथिव्योन्त्यस्तृचोहाविर्धानोवातृतीयःपादोवाग्नेयोंबितमेनुष्टुभौ बहुतीचेति पृष्ठ्याभिप्लवषडहयोर्द्वितीयेहनि प्रउगेन्त्यतृचवर्जमेतत्सूक्तं वायव्यतृचस्यवायोयेते सहस्रिणइत्याद्येद्वेऋचौ ऎन्द्रवायवतृचस्यश्रुक्रस्याद्येत्येषातृतीया तथाचसूत्रितं—वायोयेतेसहस्रिण इतिद्वेतीव्राः सोमासआगहीत्येकोभादेवादिविस्पृशेतिद्वेशुक्रस्याद्यगवाशिरइत्येकाअयंवांमित्रावरुणे तिपञ्चतृचाइति चातुर्विंशिकेहनि प्रातः सवने मैत्रावरुणशस्त्रे अयंवांमित्रावरुणेतिषळहस्तोत्रिय संज्ञकः चतुर्विंशेहोताजनिष्टेतिखण्डेसूत्रितं—अयंवांमित्रावरुणापुरूरुणाचिद्भ्यस्तीति आभिप्लविके ष्वहस्सु प्रातःसवने मैत्रावरुणशस्त्रे अयमेवतृचः पञ्चदशादिस्तोमनिमित्तमावापनीयः अयंवांमि त्रावरुणाआनोमित्रावरुणेतितृचाइतिसूत्रितत्वात् आद्यामैत्रावरुणग्रहस्यानुवाक्या सूत्रितंच—मैत्रा वरुणस्य अयंवांमित्रावरुणेतिप्रातरनुवाकाश्विनशस्त्रयोर्ग्फ़ायत्रेछन्दसिगोमदूष्वितितृचोविनियुक्तः गोमदूषु नासत्येतितृचाइतिसूत्रितत्वात् अतिरात्रे प्रथमेपर्याये ब्राह्मणाच्छंसिशस्त्रे इन्द्रोअङ्गमह द्भयमितितृचः अतिरात्रेपर्यायाणामितिखण्डेसूत्रितं—इन्द्रोअङ्गमहद्भयमभिन्युषुवाचमिति आग्र यणेवैश्वदेवस्यहविषोविश्वेदेवासइत्यनुवाक्या आग्रयणमितिखण्डेसूत्रितं—इन्द्रोअङ्गमहद्भयमभि न्यूषुवाचमिति आग्रयणेवैश्वदेवस्यहविषोविश्वेदेवासइत्यनुवाक्या आग्रयणमितिखण्डेसूत्रितं— विश्वेदेवासआगतयेकेचज्ममहिनोअहिमायाइति दशरात्रेप्रथमेहनिप्रउगशस्त्रे अंबितमेनदीतमइति सारस्वतः सप्तमस्तृचः चतुर्थेहनीतिखण्डेसूत्रितं—अंबितमेनदीतमइत्यानुष्टुभंप्रउगमिति सूत्रितंच- व्यूढेदशरात्रे प्रथमेछन्दोमेवैश्वदेवशस्त्रे प्रेतांयज्ञस्यशंभुवेतिद्यावापृथिव्यनिविद्धानीयस्तृचः अथ छन्दोमाइतिखण्डेसूत्रितं—प्रेतांयज्ञस्यशंभुवायंदेवायजन्मनइतितृचाइति हविर्धानप्रवर्तनेप्ययंतृचो विनियुक्तः सूत्रितंच—प्रेतांयज्ञस्यशंभुवायुवांयमेइवयतमानेयदैतमिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः