मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ४१, ऋक् १३

संहिता

विश्वे॑ देवास॒ आ ग॑त शृणु॒ता म॑ इ॒मं हव॑म् ।
एदं ब॒र्हिर्नि षी॑दत ॥

पदपाठः

विश्वे॑ । दे॒वा॒सः॒ । आ । ग॒त॒ । शृ॒णु॒त । मे॒ । इ॒मम् । हव॑म् ।
आ । इ॒दम् । ब॒र्हिः । नि । सी॒द॒त॒ ॥

सायणभाष्यम्

विश्वेदेवासः हेविश्वेदेवाः आगत इहागच्छतमे मदीयंइमंहवमाह्वानंशृणुत इदंबर्हिरस्मिन् बर्हिषिआनिषीदत उपविशत ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः