मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ४१, ऋक् १५

संहिता

इन्द्र॑ज्येष्ठा॒ मरु॑द्गणा॒ देवा॑स॒ः पूष॑रातयः ।
विश्वे॒ मम॑ श्रुता॒ हव॑म् ॥

पदपाठः

इन्द्र॑ऽज्येष्ठाः । मरु॑त्ऽगणाः । देवा॑सः । पूष॑ऽरातयः ।
विश्वे॑ । मम॑ । श्रु॒त॒ । हव॑म् ॥

सायणभाष्यम्

हेइन्द्रज्येष्ठाः इंद्रपुरोगमामरुद्गणाः मरुत्समूहरूपाः पूषरातयः पूषाख्योदेवोरातिर्दाता येषां तेपूषरातयः देवासः हेद्यातेमानादेवाः विश्वेसर्वेयूयं मममदीयंहवमाह्वानंश्रुतश्रृणुत इन्द्रज्येष्ठा दयः संबोधनान्ताः ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः