मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १२, ऋक् २

संहिता

इन्द्रा॑ग्नी जरि॒तुः सचा॑ य॒ज्ञो जि॑गाति॒ चेत॑नः ।
अ॒या पा॑तमि॒मं सु॒तम् ॥

पदपाठः

इन्द्रा॑ग्नी॒ इति॑ । ज॒रि॒तुः । सचा॑ । य॒ज्ञः । जि॒गा॒ति॒ । चेत॑नः ।
अ॒या । पा॒त॒म् । इ॒मम् । सु॒तम् ॥

सायणभाष्यम्

हे इन्द्राग्नी जन्तुः स्तोतुः सचा स्वर्गादिलक्षणफलराप्तौ सहाअयभूतो यज्ञो ज्योतिष्टोमादियज्ञसाधनभूश्चेतन इन्द्रियाणां चेतयिताप्यायनकारी सन् असौ सोमो जिगाति । युवामभिगच्छति । अयास्मदीयया स्तुतिलक्षणयानया वाचाहुतौ सन्तौ सुतमभिषवादिसंस्कारोपेतमिमं सोमं पातम् । पिबतम् । जिगाति । गा स्तुतावित्ययं धातुरत्र गमने वर्तते । छन्दसि जुहोत्यादिः । बहुलं छन्दसीत्यभ्यासस्येत्वम् । निघातः । चेतनः । चिती संज्ञाने । कर्तरि बहुलवचनाल्ल्युट् । लिशीत्याद्युदात्तत्वम् । अया । इदं शब्दस्य तृतीयायाः । सुपां सुलुगिति याजादेशः । अनादेकप्राप्तौ हलि लोपः । पातम् । पा पाने । निघातः । ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११