मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १२, ऋक् ९

संहिता

इन्द्रा॑ग्नी रोच॒ना दि॒वः परि॒ वाजे॑षु भूषथः ।
तद्वां॑ चेति॒ प्र वी॒र्य॑म् ॥

पदपाठः

इन्द्रा॑ग्नी॒ इति॑ । रो॒च॒ना । दि॒वः । परि॑ । वाजे॑षु । भू॒ष॒थः॒ ।
तत् । वा॒म् । चे॒ति॒ । प्र । वी॒र्य॑म् ॥

सायणभाष्यम्

हे इन्द्राग्नी दिवो रोचना स्वर्गस्य रोचकौ प्रकाशकौ युवां वाजेषु सङ्ग्रामेषु परि भूषढः । परितः सर्वतोऽलङ्कृतौ भवथः । शत्रून्पराजित्य सर्वतो विजयमानौ वर्तथे । वां युवयोर्वीर्यं सामर्थ्यमेव तत्तादृशं सङ्ग्रामविजयं प्रचेति । प्रकर्षेण ज्ञापयति । यद्वा युवां वाजेषु सङ्ग्रामेषु परिभूषथः । शत्रून् परिभवथः । शेषं पूर्ववत् ॥ रोचना । रुच दीप्तावित्यस्य अनुदात्तेतश्च हलादेरीति युच् । चित्त्वादन्तोदात्तः । भूषथः । भूष भूषणे । निघातः । चेति । चिती संज्ञाने । अयमन्तर्भावितण्यर्थः । बहुलं छन्दसीति तपो लुक् । तकारलोपश्छान्दसः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२