मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५१, ऋक् १३

संहिता

विश्वे॑ दे॒वा नो॑ अ॒द्या स्व॒स्तये॑ वैश्वान॒रो वसु॑र॒ग्निः स्व॒स्तये॑ ।
दे॒वा अ॑वन्त्वृ॒भवः॑ स्व॒स्तये॑ स्व॒स्ति नो॑ रु॒द्रः पा॒त्वंह॑सः ॥

पदपाठः

विश्वे॑ । दे॒वाः । नः॒ । अ॒द्य । स्व॒स्तये॑ । वै॒श्वा॒न॒रः । वसुः॑ । अ॒ग्निः । स्व॒स्तये॑ ।
दे॒वाः । अ॒व॒न्तु॒ । ऋ॒भवः॑ । स्व॒स्तये॑ । स्व॒स्ति । नः॒ । रु॒द्रः । पा॒तु॒ । अंह॑सः ॥

सायणभाष्यम्

विश्वे सर्वेपिदेवानोस्मान् अद्यास्मिन्यागदिने स्वस्तये क्षेमायावन्तु वैश्वानरोविश्वएनंनरानयन्तीतिवैश्वानरः वसुः सर्वस्यवासयिता अग्निर्देवः अयमेवाग्निर्वैश्वानरइतिशाकपूणिरितियास्कः । सोपिस्वस्तयेवतु देवाःऋभवोपिस्वस्तयेवन्तु रुद्रोदुःखाद्रावयिता देवोपि अंहसः पापात् स्वस्तिपातुनोस्मान् ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः