मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७८, ऋक् ४

संहिता

अत्रि॒र्यद्वा॑मव॒रोह॑न्नृ॒बीस॒मजो॑हवी॒न्नाध॑मानेव॒ योषा॑ ।
श्ये॒नस्य॑ चि॒ज्जव॑सा॒ नूत॑ने॒नाग॑च्छतमश्विना॒ शंत॑मेन ॥

पदपाठः

अत्रिः॑ । यत् । वा॒म् । अ॒व॒ऽरोह॑न् । ऋ॒बीस॑म् । अजो॑हवीत् । नाध॑मानाऽइव । योषा॑ ।
श्ये॒नस्य॑ । चि॒त् । जव॑सा । नूत॑नेन । आ । अ॒ग॒च्छ॒त॒म् । अ॒श्वि॒ना॒ । शम्ऽत॑मेन ॥

सायणभाष्यम्

अत्रिरस्मत्पिता यद्यदा वां युवां अजोहवीत् अस्तौषीत् नाधमाना याचमाना योषा योषिदिव सायथ पतिंप्रीणयति तद्वत् कुर्वन् ऋबीसं तुषाग्निं अग्निकुंडेक्षिप्तःसन् अवरोहन् विमुंचन् अजोहवीत् श्येनस्यचित् जवसा श्येनस्य गरुत्मतइववेगेन चिदित्युपमार्थे अथवा श्येनस्यजवसा वेगेन नूतनेन प्रथमोत्पन्नेन सततंगच्छतः श्येनस्यप्रथमजवेन शंतमेनास्माकं सुखतमेनचरथेन तं रक्षितुमागच्छतं हेअश्विना ॥ ४ ॥ अत्रब्रुवन्तीतिहासंसप्तवध्रेःपुराविदः ॥ भ्रातृव्याःपेटिकायांतमृषिंप्रक्षिप्ययत्नतः ॥ १ ॥ मुद्रांकृत्वागृहेस्वीयेरक्षयित्वान्यवेशयन् ॥ नसं- गच्छेतभार्यांस्वांयथारात्रौतथाकृतम् ॥ २ ॥ प्रातःप्रातःसमुद्घाट्यनिर्मथिष्यन्तितंमुनिं ॥ एवंस्थित्वाचिरंकालंपेटायांदुःखितःकृशः ॥ ३ ॥ उपायंचिंतयामासनिर्गमस्यचिरंमुनिः ॥ हृदिनिश्चित्यनासत्यवस्तौषीद्धृष्टमानसः ॥ ४ ॥ तमश्विनौसमागत्यसमुद्घाट्यचपेतिकां ॥ उद्धृ- त्यतमृषिंशीघ्रंतावदृष्टौबभूवतुः ॥ ५ ॥ सऋषिर्भार्ययासार्धंरमित्वाथपुनर्भयात् ॥ प्रातरेत्यपुनःपेटांप्रविश्यप्रागिवस्थितः ॥ ६ ॥ पेटानिवास- समयेदृष्टवानृग्द्वयंतदा ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९