मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४३, ऋक् ३

संहिता

यस्य॒ गा अ॒न्तरश्म॑नो॒ मदे॑ दृ॒ळ्हा अ॒वासृ॑जः ।
अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ॥

पदपाठः

यस्य॑ । गाः । अ॒न्तः । अश्म॑नः । मदे॑ । दृ॒ळ्हाः । अ॒व॒ऽअसृ॑जः ।
अ॒यम् । सः । सोमः॑ । इ॒न्द्र॒ । ते॒ । सु॒तः । पिब॑ ॥

सायणभाष्यम्

यस्यसोमस्यमदेमदकरेरसेपीतेसति अश्मनः बलासुरेणनिहितस्यपर्वतस्यअन्तर्मध्येविद्यमानाः दृह्ळाः दृढपिधानाश्चगाःपणिभिरप- हृताः अवासृजः बलस्यबन्धनाद्भ्यसृजः ससोमइत्यादिगतं ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५