मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४३, ऋक् ४

संहिता

यस्य॑ मन्दा॒नो अन्ध॑सो॒ माघो॑नं दधि॒षे शवः॑ ।
अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ॥

पदपाठः

यस्य॑ । म॒न्दा॒नः । अन्ध॑सः । माघो॑नम् । द॒धि॒षे । शवः॑ ।
अ॒यम् । सः । सोमः॑ । इ॒न्द्र॒ । ते॒ । सु॒तः । पिब॑ ॥

सायणभाष्यम्

हेइन्द्र त्वंयस्यअन्धसः सोमलक्षणस्यान्नस्यपानेनमन्दानोमंदमानः हृष्टःसन् माघोनंऐन्द्रंशवः असाधारणंबलं दधिषे धारयसि येनसोमेन तवेन्द्रत्वंजातमित्यर्थः सोयंसोमः सुतोभिषुतस्तंपिब ॥ ४ ॥

चतुर्थेनुवाकेषट् सूक्तानि तत्रयोरयिवइतिचतुर्विंशत्यृचंप्रथमंसूक्तं बृहस्पतिपुत्रस्यशंयोरार्षं ऎन्द्रं आदितःषळनुष्टुभः सप्तम्यष्टमीनव- म्योविराजः अष्टम्येकैववाविराट् शिष्टास्त्रिष्टुभः तथाचानुक्रान्तं—योरयिवश्चतुर्विंशतिः शंयुर्बार्हस्पत्योह्यादौषळनुष्टुभस्तिस्रश्चविराजो- मध्यमैववासामिति । गतः सूक्तविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५