मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५९, ऋक् १०

संहिता

इन्द्रा॑ग्नी उक्थवाहसा॒ स्तोमे॑भिर्हवनश्रुता ।
विश्वा॑भिर्गी॒र्भिरा ग॑तम॒स्य सोम॑स्य पी॒तये॑ ॥

पदपाठः

इन्द्रा॑ग्नी॒ इति॑ । उ॒क्थ॒ऽवा॒ह॒सा॒ । स्तोमे॑भिः । ह॒व॒न॒ऽश्रु॒ता॒ ।
विश्वा॑भिः । गीः॒ऽभिः । आ । ग॒त॒म् । अ॒स्य । सोम॑स्य । पी॒तये॑ ॥

सायणभाष्यम्

हेउक्थवाहसाउक्थैः स्तुतिभिर्वहन्तीयौ हेहवनश्रुता हवनस्यआह्वानस्यश्रोतारौ एवंभूतौ हेइन्द्राग्नी स्तोमेभिः स्तोत्रैः विश्वाभिः सर्वाभिर्गीर्भिः शस्त्ररूपाभिर्वाग्भिश्चहेतुभूताभिरागतमागच्छतम् । किमर्थं अस्यास्मदीयस्यसोमस्यपीतयेपानार्थं ॥ १० ॥

श्नथद्वृत्रमितिपंचदशर्चमेकादशंसूक्तं भरद्वाजस्यार्षमैन्द्राग्नं आदौतिस्त्रस्त्रिष्टुभः चतुर्थ्या द्यानवगायत्र्यः त्रयोदशीत्रिष्टुप् चतुर्दशी- बृहती पंचदश्यनुष्टुप् त्थाचानुक्रान्तं—श्नथत्पंचोनागा यत्रंतुत्रित्रिष्टुबादित्रिष्टुब्बृहत्यनुष्टुबन्तमिति । गतः सूक्तविनियोगः । वरुणप्रघासे- षुऎन्द्राग्नस्यहविषः श्नथदित्येषायाज्या सूत्रितंच—इन्द्राग्नीअवसागतंश्नथद्वृत्रमुतसनोतिवाजमिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६